________________
6
-२०८ ]
डूलिका लेख
११ पोद) रूद वेदंगले मूर्तिगोंडु देनिपं ददलोप्पुव विप्ररिंदे प्रामंगल चक्रवर्तियेसेदिदुदु नोपडे पूलि कोलेयिं ॥ (९) मत्तमल्किय विप्रर महिमेये (न्वेंदोडे) |
१२ पोंठनेनिप श्रीकृष्णदेवं सविस्तरदिं तन सहस्रमप पेसरं रूपागिलु माडि साक्षरवेदाक्षरजीवमंत्र चयमं तीचिह्न पुली महापुर... १३ ... ( एसेदर् ) सासिर्वरितुर्वियोलु ॥ (१०) उपमातीतमेनिष्प पेंपु गुणमौदार्य चलं साहसं जपहोमं नियमं महोन्नतिकसत्यं शौचमा...
१५१
१४ ... शास्त्रदोदविं श्रीकेशवादित्यदेवपादांभोजवरप्रसादरेसेदर सासिरितुर्वियो || (११) हरि किलेनेलेथिं चलिसिद हरिबदबेहि १५ ....क्केंदु निराकरिपुदु सासिर्वरुचितदे चलितवचनं ॥ ( १२ ) स्वtranded विनमदम (र) राजत् किरीटको टिताडित जिनेंद्रचरणारविंदम
१६ ... (चल) दुतरंग । वीरविद्विष्टसंहरणप्रतापकार्तिकेय । गंगगांगेय । चपलबैरिवाहिनी संहननप्रतापलंकेश्वरं । कोलालपु (स्वराधीश्वरं । ) १७ . ( एंतें) दोडे । मंडलिकजगदलं मार्कोडर जवनार्थिजनके कल्पमहीजं गंडर तीर्थं सितगर गंडं मार्कोल भैरवं पिनृपं ॥ (१३) मत्तं...
१८ पुट्टिदरोप्पे पेर्मनृप बिज्जमहीपति कीर्तिभूपनुं जेहिंग गोमं नुं नेगर्द (द) मैललदेवियुमंते रूपनिधिट्टलवागि...
१९ ॥ (१४) लिंकदं कदरिभूभुजरं तवे कोंडु गुर्जराष्ट्रद जयसिंहदेव धरणीश्वरनं निजराज्यलक्ष्मयोलु पदु..
२० ....पोगलुतिर्युदु बिज्जल भूमिपालनं || (१५) मतं । रेवकनिमंड कन्हर देवं गतक्कनंते भूनुते सिरिया (देवि )