________________
१५०
जैनशिलालेख संग्रह
[२०७नाथस्य शासनं जिनशासनं ॥(१) श्रीवीरनाथस्य गणेश्वरोभूत्
सुधर्मनामा प्रविधूत... २ यापनीये सं(घ) पुनस्तत्र र चारुमार्गे ॥(२) कण्डूरुविख्यातगणे
बभूवुः पुरा मुनींदा बहवो महा." ३ ... दैकसिंहो मुनीश्वरो बाहुबली बभूव ॥(३) जयतु शुमचंद्रदेवः
कण्डूगणपुंडरीकवनमार्तडश्चंडत्रिदंड.. ४ . पारगो बुधविनुतः ॥(४) नुतयापनीयसंघप्रतीतकण्डूगणाब्धि
चंद्रमरेंदी क्षितिवलयं पोगविनमुनतिवेत्तर मोनि (दे५ वदिव्यमुनींद्र) रु ॥(५) श्रीमाघनंदिव्रतिनाथमोडे कामारिमोमो (र) गचैनतेयं । नम्रावनीपालकविद्धकीति सि(द्वां)त त(वा)
र्णवपूर्णचं(द) ॥(६) ६ ( स्वस्ति । समस्तभुव ) नाश्रयं श्रीपृथ्वीवल्लमं महाराजाधि
राज परमेश्वरं परमभट्टारकं सत्याश्रयकुलतिलकं चालुक्यामरणं श्रीमत्रिभुवनमल्ल७ ( देवर विजय ) राज्यमुत्तरोत्तराभिवृद्धिप्रवर्धमानमाचंद्रावतारं.
बरं सलुत्तमिरे । क्षितिगेल्लं तम तेज तोलगि बेलगे तनाज्ञे चोला ( वनी)८ "लु नर्तिसुतिरे मले तन्ना' लोकक्के कल्पक्षितिजातं कूडे पणतंतिरं ___ कलियुगदोलु पुट्टियुं राघवादिक्षितिपालानीकरोलु पा... ९ (विक्रमादित्यदेव ॥(७) जलधिपरीतभूतलवधूटिगे कुंतलदंददि
मनंगोलिसुवुदंतु नोपंडमे कुंतलदेशमदक्कं चिन्नपूगल तेरदंते
रंजि' . १० .''दृ मौक्तिकावलिय पोदलद हारद वोलिपुदु नोपंडे पूलि लीलय
॥(८) मत्तं । पोंगलसंगलिंदेसेव देवगृहंगलिनोप्पुवेत्त वारांगनेयर्कल"