________________
जैन शिलालेख संग्रह
[ १९७
७७ द नाल्व तेरडेनेय हेमलंबि (सं) - ७८ वत्सर पौष्यबहुल १५ सोमवा७९ रदिनुत्तरायणसंक्रांतिनिमि- ८० तं धारापूर्वकमागि तन वल्लमनप्प
८१ बेतन- पेगंडे तन पेसरिंद माडि- ८२ सिद्ध केरेयेरिय केलगनेरडुं ८३ हासरेगल्लुगल नडुवण गर्दे ( ख ) ८४ मतरेरढुं मत्तमाकेरेय प८५ दुवण नेल दोणेय तेंकलेरेय ८६ मसर्नालुकु करंखं मत्तरारु८७ मं को निरिसिदलीशासनगंम ॥
१४४
दक्षिणकी ओर
८८ मत्तमी धर्मक्के तेल्लुटियागे ॥
९१ घातमित्येते माधववर्म
८३ अ ( ) दन्ति सहस्त्राणि दशको- ९० टी च वाजिनामनन्तं पादसं९२ वंशोद्भवरप्प श्रीमन्महा९४ य मेलरसं तन्ना (लि) के९६ येरिय केलगे कालुवेय ९८ मीपदले करंबं मत्त१०० दनलिदवं सासिरकवि (ले) - १०२ गुमादरदिं रक्षि (सि) दंसा१०४ शुभ (मं) पडेगु ।। (१०) स्वद१०६ वसुंधरां । षष्टिवर्षसहस्रा१०८ बहुभिर्वसुधा दत्ता राजमिस्स
९३ मण्डलेश्वरनुग्रत्रा (डि ) - ९५ योगल कूचिकरे९७ मोदल गय मन्त्तरोन्दा स९९ रुहतुमनित ॥ निरुतमि१०१ यनलि (द) पापमं (पो ) दु१०३ सिरयज्ञद पलमनेयदि १०५ तां परदत्तां वा यो हरेत १०७ णि विष्ठायां जायते
कृमि: ॥ ( ११ )
१०९ गरादिभिः । यस्य यस्य य- ११० दा भूमिस्तस्य तस्य तदा फलं ॥ (१२)
११२ अपरंगे पाग वोंदु ॥
१११ अलिक बसदिय कसं गलेव बो
[ यह स्तम्भ चालुक्यविक्रमवर्ष ४२ ( सन् १११७ ) में पौष अमावस्याको उत्तरायण संक्रान्तिके समय स्थापित किया था । उस समय