________________
१२४ जैनशिलालेख-संग्रह
[१७०१८ कादुकलिपिद चलमं ॥(९) अन्तु नेगलदेरेगनृपतिगनन्तसुखास्य
देयेनिप्प येचाबिकेगं कन्तुवेनिप्प १९ चिण्णं कान्तं पुहिदनुदारतेजोनिलय ॥(१०) पुटलोडं निन्नये
पेसरिट्टपरी जगद मनुजरेन्दोडे पेसरों२० दिट्टलमादडे कोल्गु पट्टलिगेय चिण्णनेम्ब मयरसदिदं ।।(११)
आतंगे वुट्टिदं विख्यातितशितकीर२१ र्ति नेगल्द गण्डतरण्डं भूतलके कल्पवृक्षसमोपेतनेनिप्प दानि
यरेगमहीश ॥ (१२) २१ स्वस्ति समधिगतपंचमहाशब्द महामण्डलेश्वरं बनवासिपुर
वराधीश्वरं कादम्ब२३ चक्रेश्वरं नुदारमहेश्वरं नुमयबलगण्डं ननिमार्तडं तनगिल्लदीवं
कर्गसहादे२४ वं मानिनोमनोहर हरचरणशेखरं हरिपादसरसीरुहोत्तंसं
सरस्वतीक२५ र्णावतंसं विकलकुलनृपतिहृदयसनापकरं विवेकविद्याधरं भृगुमता२६ चायं मन्दरधैर्य कादम्बकुलकमलविकाशनादित्यं विजातिराजता
रागणतरुणादि२७ त्यं विक्रमप्रक्रमकिशोरकण्ठीरवं कादम्बकण्ठीरवं मागधिकमा
निनीमदहरिषपु२८ लक लाटवधूटीमाललीलातिलकं विरुदत्रिनेत्रं हयशालिहोत्रं तूगितु. २९ तिडव बिरुदरपेण्डिरगण्डं गण्डतरण्डं अरिबिरुदरबायोले सुरि
गेयं किरिपु ३० व दोहुंकंबडिव गीतप्रगीतं गेयविनोदं निजकुलोत्तुंग श्रीमदेरे
यंगदे३१ व स्थिरं जीयात् ॥ कन्द ॥ गंगेगढल्गल नोरेगं सिंगल बेल
पिंगमोदवलडकिलवेलपि