________________
7
-१७० ]
तुम्बदेवनहल्लिका लेख
५. जयवर्म मुददिन्द हल्दु नियतं पट्टलिगेयं राज्यलो लेयिबालदुबतिथि मनं
६ गोलिसि विद्विष्टव्रजक्केयदे मीतियनितायमनप्पुकेयू दु चलमं कैकण्ड लोकप्रसि
७ दियुतं माडिदनावगन् निले कदम्बाम्नायविख्यातियं ॥ (३) श्रीमत्कदम्बवंशललामा
८ वनिनाथ लगे रणकिक्षितिं भीमपराक्रमनेनिसिदनी महियोल् श्ररातिनृपजयोद
९ यदिदं ॥ ( ४ ) आतन मगनमलगुणोपेतनतिप्रबलजलदघन पवननिनिपाततय
१२३
१० शोविलासविनूसते गेडेयागि नेगल्द कलि हृदुवनृपं ॥ ( ५ ) तत्तनयनतुलबलनुद्वित रिपु
११ क्षितिपकुधरवज्र ं धीरोदातनेने नेगलदन कुटिल चित्तं पोचायिनूतपूतं बूत || ( ६ )
१२ आतंगे पुट्टि बलवदरातिमहीभुजर निरिदु गेल्दर्मिनोलुबतक मे पोगले तोरिदनात
१३ तसितकीर्ति नोसलकण्णं चिण्ण । (७) एने नेगल्द चिण्णनृपतिगं अनवद्यलतांगि सुग्गियब्बरसिंग
१४ मुर्विनदोसगे पुट्टे पुट्टिद तनेयनतिप्रकटविशदयशनेरेयंग अक्कर नेगल्द नृ
१५ परननावरनेवेट्टे मीतिथिं बन्दु पोगले तन्ननवर पट्टियोडेयनं पेरगिक्कि काटुनिन्दालवरनं बगेयद्
१६ आन्तरिसेनेयनोडिसि गेल्दर्मिनेसकदिं सिन्धुजंगं मिगिलुदग्रबलावलेपनं भुजादण्डनी नन्निमार्तण्डदेव ॥ ( ८ )
१७ मलेदिदिरनात चोलिक बलमेसिदोडान्तुमदिरदरेयंगन दोर्बलदलवनेवोगल्बुदो जक्कल देवननेय्दे