________________
- १६५ ]
१७
लक्ष्मेश्वरका लेख
समिद्धदु बिणपेषमाणबाह्यमादुदु चरितं शिखापदमनेयदिदुदार्पिन सूनु मते पुट्टिदने निपन्तुटाय्लेरिंगनुमतिथं पोगलल् समर्थ ॥ ८
११७
१८ एनिसिल्दी ख्याति विख्यातिगे सलुतिरे सन्तं बसन्तं तदीयावनिबुदानि चुत्तिरे पुलिगेरेमनूरुमं स्वामिसंपत्तिन पंप तालुदि कैकोण्डनुभवि --
१९ सुसमौदार्यदि सत्यदि कर्णनुमं मिक् कुत्सवं पेत्तिरलेरेगचमूपं बलींद्रराज्यस्त्ररूपं ॥ ९ कंद ॥ तदनुजनपरिमित गुणास्पदनेसेदं भुवनकुंभुकं सुरप-
२० तिसंपदनतुलभुजबलं परसुदतीप्रकरप्रसूनबाणं दोणं ॥१०॥ कलितनदोल कुरुकुलसंकुलमथनन तम्मननुपमानाकृतियोल्
बलदेवन तम्मं भुजबल -
२१ दोल यमसुतन तम्मनेरंगन तम्मं ॥ ११ ॥ एरेगन डिमोदलोलरिनृपरेरगिदोडदन रिये नेरगदिरर्लेबोदागेरगिसुगुं गृध्रादि गलेरेगल पतिकार्य -
२२ भरधुरीणं दोणं ॥ १२ वृत्तं ॥ केणमुदारदोल कोरटे सज्जनवृत्तियोलेग्गु शीलदोल काणले बारदेंदोडे पेरर् समनपरे मार्त्यलोकदोल दोनो
२३ लंगनाकुसुमबाणनो लिष्ट विशिष्टसंकुलत्राणनोल्
अब्ज संभव
समानसमस्त कलाप्रवीणनोल ॥ १३ परमाप्तस्वामीदेवं पशुपति जितविद्विकदंब नोलंब
२४ पोरेदाद तदे सुंमत्तरगुणगणदि मिक्क तिक्कं विभास्वच्चरितालंकारे कल्वंबिके जननि तदीयाप्रजं दण्डनाथोत्कररत्नं रूढिवेसिलदेरकपनेने दोण' जसक्किकेंदा