________________
११६
जैनशिलालेख-संग्रह
[ १६५
९ तिभूमीश्वरसंघातोत्तमांगामरणमणिगणज्योतिरुत्तंसमास्वधरणं
सामान्यने भूपरोलपगतविद्विटकदंब नोलंब ॥३ वचन ॥
एनिसिद पोगल्तेगं नेगल्तेगं नेलेये१० निसि ॥॥ अरसुगुणंगल मयवेत्तिरे पगे मिगदिरे जनानुरागं
पिरिदागिरे कीर्तिलतिके निमिरुत्तिरे वीरनोलंबन-वनतारिकदंब
॥४ व॥ एरड[ मू]नूरुमं वनवासेपनि सिरमु११ मं सान्तलिगेसासिरमुमं कंडूर सासिरमुमं सुखसंकथाविनोददि
प्रतिपालिसुत्तमिरे । तत्पादपनोपजीवि । समधिगतपंचमहाशब्द
महासामन्ताधिपतिं महाप्र१२ चण्डदण्डनायकं रिपुमस्तकन्यस्तसायकं साहित्यविद्यांगनाभुजंग
सरस्वतीमुखकमल गनाराधितहरचरणस्मरणपरिणतान्तःकरणं ।
सरस्वतीकामरणं १३ श्रीमन्महाप्रधान मनेवेगडे दण्डनायकनेरंयमय्यं किंद॥ सकल
कलाब्रह्म ब्रह्माकुलार्क वस्सगोत्ररत्नाकरशीतकरं किरियने भुवन
प्रकरदोल१४ रिमृत्युभूपनेरेगचमूपं ॥ ५ वृ ॥ एलेयोलु सादृश्यमप्पंदेरेगविभुगे
बिपिंगे गुणपिंगे तिणपिंगेले पारावारमिंद्राचलमवसुरणिं रामनिं
कृष्णनि संचलम१५ श्लिष्टगंभीरमुमगुरुवुयागिल्दुवारय्ये बेरोंदले बेरोन्दन्धि बेरोन्द
निमिषनगमेसानुमुंटप्पो टक्कुं ॥ ६ कंद ॥ परिकिपोडे हस्ति
मशकान्तरमेनिपुदु तन १६ गुणद नेगल्दर गुणदन्तरमेने गुणेषु को मत्सर एंव बुधोक्त एरेगविभुगे सदुक्तं ॥ ७ सदमलकीर्तिवल्लरि दिशान्तरमं तेरपिल्लदन्तु पर्विदुदु पराक्रम