________________
८४
जैन शिलालेख - संग्रह
२ रमभट्टारक सम्याश्रय कुळतिलक चालुक्याभरण श्रीमत्रैलोक्यम३ ल्लदेवर विजयराज्यमुत्तरोत्तराभिवृद्धिप्रवर्धमानमाचंद्रार्कता४ रंबरं सतमिरे । स्वस्ति अरिनृपमकुटघटितचरणारविंदेयर् गंगास्नान
५ पवित्रेय दीनानाथचिन्तामणिगलेकवाक्यर् गुणद बेडगियरप्प श्रीमद
६क्कादेवि (य) र गोकागेय कोटेय सुत्तिर्द बीडिनलु विक्रमपुरद गोदबेडगिय
७ जिनालयक्के खण्डस्फुटितसुधाकर्मक्कं गन्धधूपदीपक्कं सरुगिगं मूलसंध
८ व (२) सेनगणद होगरिय गच्छद नागसेनपण्डितगं भल्लिर्प ऋषियi अज्जिय
[ १३४
९
आहारदानक्कं भजियर कप्पडक्कं कडुव भूमि सकवर्ष ९६९ नेय १० सर्वजित् संवत्सरद चैत्रद्मास्ये आदित्यवारदंदिन सूर्यप्र११ इणनिमित्तं धारापूर्वकं माडि नगरदनुभवने मुख्यमागि किसु१२ काडेप्पत्तर बलिय सर्वनमस्यमागि बिट्ट बाडं गाणद हालूरोदु १३ विक्रमपुरद यीशान्यद देसेयिं तटं मत्सरोदु ऊरिं तक मुरुवदिन पा१४ क नैरित्यद देसेयिं पण्डितनागदेवंगे सर्वनमस्य मन्तर पंनेरड अल्लिं तेंक
१५ परेकार केलोजंगे सर्वनमस्य मसरिपंत्तनात्कु ऊरिं बडग रायग हेयिं १६ मूड परेकार केतोजंगे तोंट मन्तरोंदु भल्लि पडुव ककुटिंग सूरोजंगे स
१७ वनमस्यं मत्तरु पंनेरडु तोंट मतरोंदु दडिगरसन कय्यलु मारुगोण्डु देव कोट्ट