________________
-१०.]
मसुलिपट्टम ताम्रपत्र २१ ष्णोः पशव शंभोरिव गिरितनया यस्य देवी सपहा । संशुद्धा
(हैह ) नामिजकु ( लवि ) षये पुण्यला (व)२२ ण्यगण्या । लोकांबा तस्सुतोभून विजितपरबलोवेगिनायोम्मराजो ।
राजद्राजाधिराजो ( जितरिपु ) म२३ कुटोघृष्टपादारविन्दः॥ (६) बेंगी ( राज्याभिषिक्तो) निजरिपु
विजयादित्यमुद्यत्समर्थ । जित्वा ( नेकाजिरंग)२४ प्रजितपरबलं ( कण्ठिकादामकण्ठं । ) दायादद्रोहिवर्गानपि सकर
बलः क्षत्रि (या) दिस्यद२५ वो। ध्वस्तारिश्चान्तराशिविलसितकमलस्सप्रतापो विभाति ॥
(७) यनिर्मातुनिमित्तं कृतमिदमखिलं विष्टपं हि २६ त्रिमूर्तरात्मानं चास्मनास्मादिह सकलगुणे ( राजभी )-मोद्वहो
भूत् तेजोराशिः प्रजानां पतिरधिकव२७ ( ल ) स्सप्रतापाष्टमूर्तिस्सोयन्देवोम्मराजो जनगुणजनकोन (न्य) राजाप्रचिन्हः ॥ (८) स्वताः पूर्व
तीसरा पत्र : पहला माग २८ नाथा नलनहुषहरिश्चन्द्र रामादयोपि प्रत्यक्षास्ते यशोभिर्गुणवपुर
चला स्वैरिदानी-- २९ मदृष्टाः । यस्योच्चैः कीर्तिरा (शि ) गण इव जगत्यद्वितीयो
दयोस्मिन् । राजद्राजाधिराजस्स ज३० यति विजयादित्यदेवोम्मराजः॥ (९) गद्यम् । स जगतीपतिरम्म
राजो राजमहेन्द्र मोगीन्द्र सह३१ नमोगोपहासिदीर्घदक्षिणकबाहुसान्द्रितविश्वविश्वमरामारः ।
नारायण ३२ इव निरन्तरानन्तमोगास्पदः । विधुरिव सुखविराजितः । पिता
मह इव कम