________________
का
जैनशिलालेख-संग्रह
[१००९ जः कोकिलिष्षण्मासान् । तस्य ज्येष्ठो भ्राता विष्णुवर्धनस्तमुचाव्य सप्तत्रिंशतम् । तत्पुत्रो -वि
दूसरा पत्र : पहला भाग १. जयादित्यमट्टारकोष्टादश । तत्सुतो विष्णुवर्धनष्षट्त्रिंशतम् ।
नरेन्द्रमृगराजा ( ख्यो ) मृ१३ गराज ( पराक्रमः । ) विजयादित्य (भूपालः) चत्वारि (शत्समा)
(२) तत्पुत्रः कलिविष्णुवर्ध१२ नो (ध्यर्धवर्षम् । तत्सु)तो गुणगविजयादित्यश्चतुश्चत्वारिंशतम्।
तद्भातुर्योवराज्यासतमहि१३ (मभृतो) विक्रमादित्यभूपाजातश्चालुक्यमीमस्सकलनृपगु (णो
त्कृ) ष्टचारित्रपात्रः । दानी १४ ......"रसकरः सार्वभौमप्रतापो राज्यं कृत्वा प्र (या) तः विद
शपतिपदं १५ (त्रिंशदब्दप्रमा) गं ॥ (३) तत्पुत्रः कलियत्तिगण्डविजयादित्य
षण्मासान् । तत्सूनुरम्मराजस्स१६ (8) वर्षाणि । तस्सुतं विजयादित्यं कण्ठिकाक्रमायातपट्टामि
षेकं बालमुच्चाम्च तालराजो राज्यम्मास१७ ( मे ) कं । चालुक्यभीमसुतो विक्रमादित्यस्तं हत्वा एकादश___मासान् । विजयादिन्यो वेंगीनाथः कलियत्ति१८ गण्डनामा धामा (न् ।) तस्य सती मलांबा तजश्रीराजमीमनृपतिरजेयः॥ (४) सत्यत्यागामिमानाद्यखि
दूसरा पत्रः दूसरा भाग १९ लगुणयुतो राजमार्ताण्डमाजौ। जित्वोग्रम्मल्लपाख्यं ससुतमधि
बलं द्रोहि (गो) प्यन्तकामो । द्विभीमो राष्ट्र २० कूटप्रबलबलतमस्संहरो द्वादशाब्दं । राज्यं कृत्वागमस्स प्रणिहित
(सुयशो ) धर्मसन्तानवर्गः।। (५) वि