________________
-९७ ]
दानवुलपाहु स्तंभलेख ५ वलयमेलमन
६ तिरथनी दण्ड(ना)य७ के श्रीविजयं ॥(१) ८ तुरगधलंगल९ नाहिद करिघटे- १० यं पिरियनेर११ (वि)यं बल्लणियं । १२ धुरदेडे(योलि)रि१३ दु गेलगुं करद(सि) १४ करमरिदु रण१५ दोलनुपमकविय ॥(२) १६ कुपितवति श्रीवि१७ जये बलिकुलति- १८ लके नरेन्द्रदण्डाधि१९ पनौ। गिरिरगि(रि)न- २० मवनं जलमज२१ ल रिपुम(मूहब- २२ लमबलं ।।(३)
दूसरा माग २३ वसुमतियोल- २४ गिलदेण्टुं (दे)सेगल २५ कुसुकुरुमनेयदि २६ माणदे मतं । (बिस)२७ रुहगर्माण्डक्क प- २८ सरिसिदुदु (की)ति ने२९ हननुपमकथिय ।।(४) ३० आश्रितजनकल्पत३१ रुर्विश्रुतरि(पु)नृप- ३२ तितृणदवानलमूर्तिः । ३३ श्रीवनितास्मरपाशः ३४ पातुस्तव बाहु में३५ दिनी श्रीविजय ॥(५) ३६ चतुरुदधिवलय३७ वलयितवसुन्ध- ३८ रामिन्द्रशासनात् सं३९ रक्ष(न्) । श्रीविजय ४० दण्डनायक (जी)व ४१ चिरं दानधर्मनि
१२ रतमनस्क ।।(६) ४३ मंगल माहाश्रीः ।।
तीसरा भाग ४४ मद्रमस्तु भगवते (जि)नशासना(य)। ४५ अट्टविधकर्ममेल्लमनटुं- ४६ बरिगोण्डकोडिपे(ने)बुदे वगेयिं।