________________
हळेबीडका लेख
समरायाताहित-क्षोणिमृदतुळबळोद्यानदोळ् पावकानु- । क्रमदिन्दं क्रीडितं रिपु- नृपति- शिरः कन्दुकक्रीडितं तत्समयोद्भूतारुणाम्भो-भरित- समर-धात्री - सरो-मध्यदोळ् चि- । क्रम- लक्ष्मी-लोलनोला डुवनेरेद-बुधप्प दण्डेश-चोप्पम् ॥ लोभिगळं पोलिपुदे य- । शो-भाजननप बोप्प - दण्डेशनोटिन् ।
ई-भू-भुवनदोळाहा ।
रामय- मैज्य-शास्त्र- दानोन्नतियिम् ॥
४७७
तदीय-गुरु-कुलम् ॥
गौतम गणधर रिन्दा-यात- परम्परेय कोण्ड कुन्दान्त्रय-वि-ख्यातमलधारि- देवर । त- तपोनिधिगळा - मुनीश्वर - शिष्य || श्री राद्धान्तसुधाम्बुधि- पारग - शुभचन्द्र देव - मुनि पविमळा- चार- निधि - गङ्ग-राजन । धीरोदात्ततेयनाळ्द बोप्पन गुरुगळ् ॥ जिन-धर्म्म- वनघि-परिवर्द्धनचन्द्रं गङ्ग-मण्डलाचार्य्यर् - "पावन-चरितरेन्दु पोगळ्वु [दु ] जनं प्रभाचन्द्र देव सैद्धान्तिकरम् ॥ इवबप्प-देवन देवतार्च्चन- गुरुगळू ||
जळजभत्रङ्गविन्तु बरेयल् कडेयल् करुविट्टु गेय्यल- | तळवेनिप्पुदं तोळप बेल्लिय-बेने पोल्वुदं जगत् । तिलक मनी - जिनालय मनेत्तिसिदं विभु चोप्प देवन- । गयि राजधानिगळोळोप्पुव दोरसमुद्र-मध्यदोळ् ॥ गङ्ग - राजङ्गे परोक्षविनयवागि देवर्गे ।
सासिर दैवत्तैन -ला-शकनद्वं प्रमादि- माधव - बहुळ- । श्री-सोमज - पश्चमियो-सेने बोप्पं प्रतिष्ठेयं माडिसिदम् ||