________________
तेर्दाळका लेख व ॥ अन्तु समस्तधात्रीवल्लभेगे वल्लभनादाहवमल्लदेवन
प्रियतनूजन् । घन-दोर्-विक्रान्तदिं गूर्जरनृपबळम गेल्दु मारान्त चोळावनिपनाभीळकाळानळमनोसेदुः सझामदोळ् तोरि भीतावनि पातङ्कम पुट्टिसदनुनयदि विश्वभूचक्रम सज्जनवागलु रायकोळाहळनेने
तळेदं राय पेाडिरायम् ॥ व ॥ अन्तु कुन्तळमहीतळकान्ताकान्तनेनिसिद वीर-पांडि
रायन कट्टिदलगेनिसिद तेरिदाळद वीर-गोङ्क-क्षितीश्वरनन्वयदोळेनेबरानुं सले निज-जननिगं जनकगर्गे पूर्वपुण्यवेम्ब कम्पावनिजके फलवुदयिसुर्वते पुट्टि ॥ कलिगं बेत्तिद वीरवान्तहितरं गेल्दुक विद्विष्टमण्डलमं चक्रिगे साधिसित्तळवदेक च्छत्रवागलके निर्मळकीर्त्यङ्गनेगार्जु कूर्त कुडतुं श्रीतेरिदाळावनीतळनाथं नेगळ्दं नृपाळतिळक
लोकं महीलोकदोळ् ॥ वृ॥ आतन नन्दनं च(ब)ळदोळा रघुनन्दननेक-वाक्य-विख्यातियोळकनन्दनननिन्दितशौर्य्यदोलिन्द्रनन्दनं नीतियोळब्जनन्दननेनिप्प महत्त्वमनप्पुकेय्दनुर्वीतळदोळ् बुधपोगळ
लिन्तेरगुविवरम् निरन्तरम् ॥ व ॥ तन्नृपोत्तमप्रियपुत्रन् ॥ वृ ॥ बल्लिदरागि पोगदिदिरान्तरिमन्नयरन्नेयर्कळं बल्लहनो
ल्दु' नोडे रणरङ्गदोळोडिसि तेरिदाळदोळ् वल्लभनागि निन्द
जयवल्लभनं सितकीर्तिकामिनीवल्लभनेन्दु' बण्णिसदनावनो मन्नेय मल्लिदेवननु ॥ क॥