________________
४२०
जैन-शिलालेख संग्रह सीमाकी चर्चा है) प्रभाचन्द्र-सिद्धान्त-देवर गुड ननियगंगपेाडि-देव ।
आ-भुजबळगङ्ग-.... । .......... 'वन-भ्राजित मग-बुट्टिद""। ......."दिक्-तटं रा-। ज्याभिषवाधिपतियेनिप नबिय-गङ्गम् ।।
देसेगळनेय्दे पम्बिद नेलक्किदे तां लगट्टेनिप्प बल्. । पेसेवुदु' तोळोळेण-देसेय गण्डर मीसेय मेले मेले वर- । त्तिसुबुदु गण्ड-गर्वद जसं बडवाग्मिय बायनेय्दे बत् । तिसुवुदु तेजमेनधिकनादनो ननिय-गङ्ग-भूभुजम् ॥ पद-नखदोळ् दशाननते नम्र-नृपालि-मुखाङ्कदिं जया- 1 स्पद-भुजदल्लि षण्मुखते दुर्जय-शक्ति-धरत्वदि चतुर- ।
वंदनते वक्त्रदोळ् चतुर-वाणियिनोप्पिरलेन्तु नोपडा-। भ्युदयमनेरिददत्तु पलवू मुखदि तवे कीर्ति गङ्गनोळ् ॥ दिगिभमनोत्ति कीलिडिपनग्गद केसरिवोले वायदडम् । सुगिये तळ प्रहारदोळे मग्गिपनुङ्गुटदिन्दे मीण्टुवम् । नगमनिवं कवुङ्गुडिव तेङ्गुडियन्नने सम्बुशैलमम् ।
नेगपिद पन्ति-दोळवननेळिपनेम्बुदु मारसिङ्गन ॥ खस्ति सत्यवाक्य-कोङ्गुणि-चर्म धर्म-महाराजाधिराजम् परमेश्वरम् । कोळालपुर-वरेश्वरम् । नन्दगिरि-नाथ मद-गजेन्द्र-लाञ्छनम् चतुर-विरिश्चनं पद्मावती-देवी-लब्ध-वर-प्रसादम् विचकिळामोदं ननियगङ्ग। जयदुरत्तङ्गम्। गङ्ग-कुल-कुवळय-शरच्चन्द्रम्। मण्डलिक-देवेन्द्रम् । दर्पोद्धताराति-वनज-वन-वेदण्डम् । कुसुमकोदण्डम् । गण्डरगण्डम् । दुट्टरगण्डम् । नामादि-समस्त प्रशस्ति-सहितम् । श्रीमन्न
१ यहां 'मारसिंग' ननिय-गंगका ही दूसरा नाम मालूम पड़ता है।