________________
ટ
जैन- शिलालेख संग्रह
दडे दुष्कीर्त्तियनान्त मत्तिन शठर् दुब्र्बोधरस्पृश्यरेम् । पडिये सद-बुध-सेव्यनप्प बुधचन्द्र- ख्यात- योगीन्द्रनोऴ् ॥ सुर-धेनु व्रति रूपमं तळेदुदो गीर्वाण भूजातवी | धरेयोळ् तापस-रूपदिं नेलसितो पेळेम्बिनम् बर्षुदम् । करेदथि प्रकरके को विपुळ - श्री - कीर्त्तियं तादिदम् । निरुतं श्री बुधचन्द्र-देव- मुनिपं वात्सल्य - रत्नाकरम् ॥ इन्तेनिसि नेगळ्दाचार्य - परमेष्ठिगळन्वय-तिळकरूं जिनसद्म-निर्माणroar बुधचन्द्र पण्डित - देवरु प्रवर्त्तिसुत्तिरे । प्रभाचन्द्र- सिद्धान्तदेवर गुड्ड |
जय-जया-वल्लभनन्। वय-वार्धि सीतरोचि भुवन - स्तुत्यम् । प्रिय-मूर्त्ति जिन पदाब्ज | द्वय-भृङ्गं बर्मदेव भुजबळ - गङ्गम् ॥ अन्तेनिसि गई बर्म्मदेव भुजबळ - गङ्ग-पेम्र्म्माडि देवं मण्डलिय बेहद मेले मुनं दडिग-माधवर म्माडिसिद बसदियं तम्म गंगान्वयदवर् प्पडि सलिमुत्तुं बरलु तदनन्तरं मर - वेसनागि माडिसि मण्डलि - सासिरवेडदोरे - एप्पत्तर बसदिगनिष्पुत्र मुन्नादुवक्कुं पट्टद-बसदिय प्रतिबद्ध - वागि समादेय म्मुख्यवागि बि दत्ति तट्टेकरे सर्व्व-बाधापरिहार मत्तं बसदियि तेङ्कण केरेय केळगे तळ-वृत्ति गद्दे गळेय मत्तलु मूरु बेले गळेय मत्तलारुमिन्तु पट्टद तीर्थद बसदिगे सलुत्तमिरे आतन तनूभवरु |
जय- लक्ष्मी- पति मारसिंगननुजं सत्य- प्रियं सन्द नन् । निय गङ्ग-क्षितिपाळकं तदनुजं तेजखि विक्रान्त च । क-युतं रकस - गंगनातननुजं वीराग्रगण्यं तद न्वय-लक्ष्मी-गृह- दीपकं भुजबळ श्री गङ्ग-भूपाकम् ॥