________________
३७८
जैन-शिलालेख संग्रह अन्तेनिसि नेगर्दग अ-पेाडि-देवरु गङ्ग-महादेवियरुं कुमार-वर्ग, मण्डळि-सासिरदोळगणेडेहल्लिय वीडिनोळ् सुख-संकया-विनोददि राज्य गेय्युत्तमिरला-महा-मण्डलेश्वरनाङ्ग-लक्ष्मि ॥ श्री-वधु जय-वधु कीर्ति- । श्री-वधु वाग्वधुवेनिप्प वधु गङ्ग-नृप । ई-वधुवेनिसिद बाचल-देवियोळेणेयेन् बेनुळिद नृप-वनितेयरम् ॥ ई-चतुरम्बुधि-वेष्टित-भू-चक्रद सतियरेन्नलादडवेनो। बाचल-देविगे समन्....।-च-मणि-प्रतति दोरेये चिन्तामणियोळ् ॥ काम-मदेभ-गामिनिगे.."नमे पूज्यमेनिप्प पेम्पिनिन्छ । ईवमं तणुपि कल्प-कुजक्केणे...... दू"..."र-दान-गुण-भूषणे दान-विनोदे दान-चिन्। तामणि दान-कल्प-लतेयेम्बिदु बाचल-देविगोप्पदे ॥ एरगदराति-भूभुजरनाजियोळञ्जिसि.."निजाङ्गिळ्ग् । एरगिसुतिर्प दर्पद पोड......."गण्डनप्प त-। नरेयन"...."तनगे गङ्ग-महीभुजनं विलासदिन्द् । एरगिसि' 'भाग्य-भरदुन्नति बाचल-देविगोप्पुगुम् ॥ अन्तुमल्लदे ॥ अर-बिरुद-पात्र-जगदळ । धरेगेल्लं नीने राय जगदळे नानी-। धरेगेल्लमेन्दु पिरिदा-। दरदिन्द::....सि पात्र-जगदळे-वेसरम् ॥ कुडे राय जगदळे-पेसर- । वडेद..... 'डेय कडेय बडवुगळीयल् । पडेद रायरोळप्पं कुडे बाचल-देवि पात्र-जगदळे-वेसरम् ॥ मत्तम् ॥ ............. मेवुदे-नडे-तन्न महत्त्व-वृत्तियं । बेडदे नोडिरे नेगळ्द बाचल-देविय कीर्ति.....।