________________
हट्टणका लेख बनवसे १२००० के जिद्दलिगे ७० का मनेवने गाँव दिलवाया। यह दान गुणभद्र के शिष्य रामसेनको किया गया था। वे मूल-संव, सेन-गण, और पोगरिगच्छके थे।
[EC, VII, Shikarpur tl., n° 124 ]
२१८ हट्टण-संस्कृत तथा काड़
[शक १०००-१०७८ ई.] [ हट्टण (कब्बनहळ्ळि परगना) में, बस्तिके चन्द्रशालेमें एक पाषाणपर]
श्रीमत्परमगंभीरस्याद्वादामोघलाञ्चनम् ।
जीयात् त्रैलोक्यनाथस्य शासनं जिन-शासनम् ॥ खस्ति समस्त-भुवनाश्रयं । श्री-पृथ्वी-वल्लभं । महाराजाधिराजम् । परमेश्वरं परम-भट्टारकम् । सत्याश्रय-कुळ-तिलकम् । चालुक्याभरणम् । श्रीमतु भूलोकमल्ल-सोमेश्वर.........."देवरु । विजय-राज्यमुत्तरोत्तराभिवृद्धिप्रवर्धमानमा-चन्द्रार्क-तारं-बरं सलिसुतमिरे ॥ श्रीमतु त्रिभुवनमल्ल एरेयग]-होयसळ-देवर्गम् । येचल-देविममुदितोदितमागलु बन्द वंशावतारमेन्तेन्दडे ॥ खस्ति श्रीमनु-महा-मण्डलेश्वर द्वारावतीपुरवराधीश्वरम् । यादव-कुलाम्बर-धुमणि । सम्यक्त्वचूडामणि । मलपरोळु गण्ड । कदन-प्रचण्डम् । असहाय-सूर गिरिदुर्ग-मल्ल निरशङ्क-प्रताप भुजबळ-चक्रवर्ति श्री-वीर-बल्लाळदेवरु । पृथ्वीराज्यं गेय्युत्तमिरे । तत्पादपद्मोपजीवि श्रीमन्महा-सामन्तं गण्डरादित्यङ्गम् हुग्गियवे-नायकित्तिगं सु-पुत्रं कुळ-दीपकरेनिसि पुटिदरु सामन्त-सुब्बयनु सामन्त-सातय्यनुं सामन्त-बूवय्यनुं श्रीमनु-महा-सामन्त माचय्यन प्रतापवेन्तेन्दडे । खस्ति समधिगत-पञ्चमहाशब्द-महा-सामन्त वीर-लक्ष्मी-कान्त । तुरेय रेवन्त