________________
हुम्मायके लेख छ । जनकं रकस-गण-भूमिपति काञ्चीनाथनात्म-प्रियम् विनुतर् श्री-विजय सुशिक्षकरेनल् विद्विष्ट-भूपाळ-सं-। हण-विक्रान्त-यशो-विलास-भुज-खड्गोल्लासि तां गोग्गिनन्दनना-चट्टल-देविगेन्दोडे यशश्रीगिन्तु मुन्नोन्तरार् ।। क ॥ केरे भावि बसदि देगुलम् ।
अरवण्टगे तीर्थ शत्रमारवे-मोदलाग् । अरिकेय धादिगळम् । नेरे माडिसि नोन्तलेसेके चट्टल-देवि ।। उत्तुंग-प्रासादमन् । उत्तर-मधुरेशनप्प गोग्गिय ताय् लो- । कोत्तरमेने माडिसिदळ् । बित्तरदिं पञ्च-कूट-जिन मन्दिरमम् ॥ देसेयागसमेम्बेरडुमन् ।
असदळमेदिईवेम्बिनं पोस-गेरेयम् । बसदियुमं माडिसि तन्न् । एसमं शान्तरन ताय् निमिर्चिदळेत्त ॥ वृ॥ इन्तु समस्त-दान-गुणदुन्नतिग पेररारो मुन्नमेम् । नोन्तवरेम्बिनं नेगर्द चट्टल-देवि चतुस्-समुद्र-प-। र्य्यन्तमनेक-विप्र-मुनि-सन्ततिगन्न-हिरण्य-वस्त्रमम् ।
सन्ततमित्तु शान्तरन ताय पडेद पिरिदप्प कीर्तिय ॥ व ॥ अन्तु पोगर्तेगं नेगर्तेगं नेलेयेनिसि चट्टल-देवियु नन्नि-शान्तरनु बोडेय-देवर गुडगळप्प-कारणदिं श्रीमत्-तियङ्कडिय निडम्बरे-तीर्थदरुङ्गळान्वयद सम्बन्धद नन्दिगणाधीश्वररेनिसिद श्रीविजय-भ