________________
२६६
जैन-शिलालेख संग्रह
कुप्पुटूरू-कन्नड़
[शक ९९७=१०७५ ई.] श्रीमज्जयत्यनेकान्त-वाद-सम्पादितोदयम् । निष्प्रत्यूह-नमपाकशासनं जिन-शासनम् ।। पदिनाल्कु..................''आस्पदमा- ।
दुदशेष-लोकमल्लिर-प्पुदु मध्यम-एक-रज्जु-प्रमितम् ॥ आ-मध्यम-लोकद
............."नडुबण। पोम्बेद तेङ्कलेसेव भरतावनि"......।। ......"बुजवदनेय कुन्तळव् । एम्बन्ते सेदत्त ललित............. ॥ कुन्तळ-भूतळक्के तोडवादुदु तां वनवासि-देशमो- । रन्तेसेवग्रहार-पुर-पल्लिगळिन्दुरु-नन्दनानियिन् । दं तुरुगिई शाति-वनदिन्द्.......।
क्रान्त-विरोधियिर्दु वनवासियोळन्वय राजधानियोळ् । खस्ति समधिगत-पञ्चमहा-शब्द महा-मण्डळेश्वर वनवासि-पुरवराधीश्वर"........"लब्ध-बर-प्रसादं कादम्ब-कुळ कमळ-मार्तण्डनेनिसिद कीर्ति-देवन वंश-वीर्य-प्रभावमेन्तेन्दडे ॥
विनुतानन्द-जिन-व्रतीन्द्र-भगिनी......। वन-जैनाङ्गि-सरोज-भृङ्गनधिकाभ्यस्तास्त्र-शास्त्रं...। ""नुतोीज-तळ-प्रसूति-वर-वानप्रस्थ-तद्-योगि-पू- । जन-शीलं वनवासियागि......."इन्द्रोत्तमम् ।।