________________
roarrant लेख
वृत्तं || जयमं धर्म्म धर्मान्वयमनसदकं साधु-वर्गके वर्ग- । त्रयमं तन्नन्तरङ्गकोडरिसि धरेयं कूडे सन्मान-दान- ।
यदि सन्तसे काळं कृत- युग-मयमाप्तेम्बिनं तन्न राज्यो- ! दयदोळू लोकक्के रागोदयमोदविदुदेम् धन्यनो सार्व्वभौमम् ॥ आ-प्रस्तावदोळ ||
२५१
वृत्तं ॥
नव-राज्यं वीर भोज्यं पुगलिदवसरं सुत्तुवें गुत्तियं मु- । तुवेनेम्बी-गदि चोटिकनधिक बळं मुत्ति मार्-गुत्तियं प- । ष्णुवुदं केळदेत्तेनुत्तेत्तिद तुरग-धळन् तागे सप्तागदप्रा- 1 वो बेग सोमेश्वर-नृपन बळक्कोडिदं वीर-चोळम् ॥ पेसरं केळद कि बेकुर्त्तदु पर - धरणी-मण्डलं गण्डु - गेट्टाळू । वेसनं पूर्णदत्तु शौर्य्योन्नतिगगिदसुहृन्मण्डळ मेल्पनावर- 1 जिसिदोन्दाज्ञा-विसेपकेळसिद्द सुहृन्मण्डळं सन्तमिन्ता- । देसक वैगमे सोमेश्वर-नृपति मही-चक्रमं पाळिसुत्तम् ॥ अन्तःकण्टकरं पडबडसि दुर्गधीरं दुष्ट-सा- । मन्त-द्रोहरनुद्धताटविकरं निर्मूळनं गेय्दु वि- ।
कान्तारातिगळं कळल्चि धरेयं निष्कण्टकं माडि नि- । श्चिन्तं श्री भुवनैकमल-महिपं राज्यं गेयुत्तिर्पिनम् ||
वचन ॥
तत्पादपद्मोपजीवि समधिगत- पश्च-महा-शब्द-महा-मण्डलेश्वरनुदारमहेश्वरं चलके बलगण्डं शौर्य -मार्त्तण्ड पतिगेक- दार्श संग्राम - गरुडं मनुजमान्धातं कीर्ति - विख्यातं गोत्र - माणिक्यं विवेक-चाणिक्यं पर-नारी- सहोदरं