________________
हुम्मचका लेख
२३७ ...."मडिने रामके दिये हुए इस ताम्बेके शासनपर दानके अक्षर लिखे और बसदिके पानीकी राहके फाटकपर मूर्तियाँ और अक्षर खोदे । इस बसदिको नग्नि-चङ्गाळ-देवने फिरसे बनवाया।]
[EC, IV, Yedotore t)., no 25.]
[शक ९८४१०६२ ई.] [सूळे बस्तिके सामनेके पाषाणपर ] खस्ति समस्त-सुरासुरमस्तक-मुक्तांशु-जाल-जल-धौत-पदम् । प्रस्तुत-जिनेन्द्र-शासन
मस्तु चिरं भद्रमखिल-भव्य-जनानाम् ॥ खस्ति श्री पृथ्वी-वल्लभ महाराजाधिराज परमेश्वर परम-भट्टारकं सत्याश्रय-कुळ-तिलकं चालुक्याभरणं श्रीमत्-त्रैलोक्यमल्ल देवरराज्यं सलुत्तमिरे ॥ खस्ति ममधिगत-पञ्च-महाशब्द महामण्डलेश्वरनुत्तर-मधुराधीश्वर पट्टि-पोम्बुर्च-पुर-बरेश्वरं महोग्र-वंश-ललामं पद्मावती-लब्ध-बरप्रसादासादित-विपुल-तुलापुरुष-महादान-हिरण्यगर्भ-त्रयाधिक-दानं वानरध्वज-विराजित-राजमानं मृगराज-लाञ्छन-विराजितान्वयोत्पन्नं बहु-कळाकीर्णं शान्तरादित्यं सकळ-जन-स्तुत्यं कीर्ति-नारायणं सौय्य-पारायणं जिन-पादाराधकं रिपु-बल-साधकं नीति-शास्त्रज्ञ बिरुद-मज्ञं श्रीमतत्रैलोक्यमल्ल-वीर-शान्तर-देवं सान्तलिगे-सायिरमुमनेकच्छत्र-च्छायेयिन्दमाळुत्तमिरे ॥ तत्पाद-पद्मोपजीवि वस्त्यनेकगुण-गणाभिमण्डनं नखर-मुख-मण्डनं शान्तर-राज्या-भ्युदय-कारणं कलि-युग-दोस(ष)निवारणं आहाराभय-भैषज्य-शास्त्र-दान-कानीनं विशद-यशो-निधानरप्प