________________
रामचरित्र
अन्तभाग:
श्रीमद्रामचरित्रमुत्तममिदं नानाकथापूरितं, पापध्वान्तविनाशनैकतरणिं कारुण्यवल्लीबर्न । भव्यणिमनःप्रमोदसदनं भक्त्यानघं कीर्तितं,
नानासत्पुरुषालिवेष्टनयुतं पुण्यं शुभं पावनम् ॥१८० श्रीवर्द्धमानेन जिनेश्वरेण त्रैलोक्यवंदेन यदुक्रमादौ । ततः परं गौतमसंज्ञकेन गणेश्वरेण प्रथितं जनानाम् ॥१८१ ततः क्रमाच्छी रविषेण नाम्नाऽऽचार्येण जैनागमकोविदेन । सत्काव्यकेलीसदनेन पृथ्न्यां नीत प्रसिद्धि चरितं रघोश्च ॥१८२ श्री कुन्दकुन्दान्वयभूषणोऽथ बभूव विद्वान किल पद्मनन्दी। मुनीश्वरो वादिगजेन्द्रसिहः प्रतापवान् भूवलये प्रसिद्धः ॥१८३ तत्पट्टपंकजविकामभास्थान बभूव निर्गन्धवरः प्रतापी । महाकवित्वादिकलाप्रवीणस्तपोनिधिः श्रीसकलादिकीर्तिः ॥१८४ प? तदीये गुणवान् मनीषी क्षमानिधानं भुवनादिकीर्तिः । जीयाच्चिरं भव्यसमूहवन्द्यो नानायतीवात निषेवणीयः ॥१८५ जगतिभुवनकीर्तिभूतलख्यातकीर्तिःश्रु तजलनिधिवेत्ताऽनंगमानप्रभेत्ता। विमलगुणनिवास छिमसंसारपाशःस जयतियतिराज साधुराजीसमाज.॥१८६ स ब्रह्मचारी गुरुपूर्वकोऽस्य भ्राता गुणज्ञोऽस्ति विशुद्धचित्तः । जिनस्य दासो जिनदासनामा कामारिजेता विदितो धरित्र्यां ॥१८७ तेन प्रशस्तं चरितं पवित्रं रामस्य नीत्वा रविषेण सूरेः । समुद्धृतं स्वान्यसुखप्रबोधहेतोश्चिरं नन्दतु भूमिपीठे ॥१८८ श्रीमजिनेश्वर-पदांबुजचंचरीकस्तच्छान सदगुरुषु भक्रिविधानदक्षः । सार्थाभिधोऽसौ जिनदास नामा दयानिवासो भुवि राजते च ॥१८६ न ख्याति-पूजाघभिमानलोभाद, ग्रन्थः कृतोऽयं प्रतिबोधहेतोः । निजान्ययोः किन्तु हिताय चापि परोपकाराय जिनागमोऽकः ॥१६० जिनप्रसादादिदमेव याचे दुःखक्षयं शाश्वतसौख्यहेतोः । कर्मवं बोधचरित्रलाभं शुभांगति चेह न चान्यदेव ॥१६॥