SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ - जैन न के मौलिक तत्व . ५00 . अनुमं कर्म पापम् ॥ ३० ॥१५॥ • अशुभ कर्म ज्ञानाबरणादि पापमुच्यते। उपचारात् वदहेतवोऽपि इत्शब्दवाच्या, सतश्च तद् अष्टादशविधम् , यया-प्राणाविपातजनितमशुभ कर्म माणातिपातपापम्, एवं मृषावादाऽदत्तादान-मैथुन-परिग्रह-कोष-मान माषालोम-राग-द्वेष-कलहाऽभ्याख्यान-पशुन्य-परपरिवाद-रत्यरति-मायामृषा-मिथ्यादर्शनशस्यपापायपि भाषनीयानि। আইন यदुदयेन भवेत् पशुमा प्रवृत्तिः, तम्मोहनीयं कर्मापि वचत् क्रियाशब्देनोच्यते । यथा-प्राणातिपातजनक मोहनीयं कर्म प्राणातिपातपापमित्यादि । द्रव्यभावभेदादनयोन्धिाभेदः ॥ ० ४३१६ ॥ द्रव्यं तक्रियाविरहितम् , मावश्च तक्रियापरिणतः। अनुदयमानाः सदसत्कर्मपुद्गला बन्धः-द्रव्यपुण्यपापे, तस्कलानहत्वात्। उदयमानाश्च ते कमशो भावपुण्यपापे तत्फलाहत्वाद् इत्यनयोबन्धाद मैदः । कर्माकर्षक आत्मपरिणाम आसवः ॥ ३०४।१७ ।। परिणामोऽध्यवसायोऽध्यवसान भाव इत्येकार्थाः। यो जीवपरिणामः शुभाशुमकर्मपुद्गलानाकर्षति, आत्मप्रदेशः तान् सम्बन्धयति, स प्रालयः, कर्मागमनद्वारमित्यर्थः। मिथ्यात्वमविरतिः प्रमादः कषायो योगश्च ॥ प्र० ४।१८ ॥ एते पंच वासवाः सन्ति। विपरीततस्वश्रद्धा मिथ्यात्वम् ॥३०४।१६ ॥ दर्शनमोहोदयात् प्रात्मनः अंतत्त्वे तत्त्वप्रतीतिः मिथ्यात्वं गीयते। ___ आमिहिकमनामिपहिकं च ॥ ४॥२०॥ कुमतामहरूपम्-आमिमहिकम् । अनामोगाविरूपम्'-अनामिहिकम्। अप्रत्याख्यानमविरविः ॥ ०४२१ ॥ अपत्याख्यानाविमोहोदयात् आत्मनः प्रारम्भादेरपरित्यागरूपोऽध्यबसाय:-अविरतिरुच्यते। - - - १-महानायस्थम्। .
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy