SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४९२] जैन दर्शन के मौतिक तत्व - चतुर्धा तिपतिः ॥ १६ ॥ .. यथा प्राकाशप्रतिष्ठितो वायु, वायुप्रतिष्ठित उदधिक्ष, उदधिप्रतिष्ठिता पृथिवी, पृषियीप्रतिष्ठिताः प्रसस्थावराः जीवा। आकाशमयोऽलोकः ॥०॥१०॥ धर्मास्तिकायाधमावेन केमलमाकाशमयोऽलोक कथ्यते। - ..सरसगन्धवर्णवान् पुद्गलः ॥ प्र० १११ ॥ पूरणगलनधर्मत्वात् पुदगल इति । शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमरवायातपोद्योतप्रभावाश्च ।। प्र० १११२। :- संहन्यमानानां मिद्यमानानां च पुद्गलानां ध्वनिरूपः परिणामः शब्दा, प्रायोगिको वैससिकश्च । तत्र प्रयनजन्यः प्रायोगिका, भाषात्मकोऽभाषात्मको वा। स्वभावजन्यो बेखसिकः-मेघादिप्रभवः। अथवा जीवाजीवमित्रमेवात् था। मूर्तोऽयं नहि. अमूर्तस्य श्राकाशस्य गुणो भवति-भोत्रेन्द्रियप्रात्वात् न च श्रोत्रेन्द्रियममृतं गृहाति-इति । संश्लेषा-बन्धः, अयमपि प्रायोगिकः सादि, वैससिकस्तु सादिरनादिश्च । ___ सौहम्यं द्विविधम्-अन्त्यमापेक्षिकच । तत्र अन्त्यं परमाणो, आपेक्षिक यशा नालिकेरापेक्षया श्रामस्य । स्थौल्यमपि द्विविधम्-तत्र अन्त्यम् , अशेषलोकव्यापिमहास्कन्धस्य। आपेक्षिकं यथा-श्राम्रापेक्षया नालिकेरस्य । प्राकृतिः-संस्थानम्,-तच्चतुरसादिकम् -इत्थंस्थम् अनियताकारमनित्यंस्थम् । - विश्लेषः-भेदः, स च पञ्चधा-उत्करः,' चूर्णः,२ खण्डः,' प्रतरः,' अनुतटिका"। . कृष्णवर्णबहुलः पुद्गलपरिणामविशेषः तमः। प्रतिबिम्वरूपः पुद्गलपरिणामः छाया । सूर्यादीनामुष्णः प्रकाश प्रातः । चन्द्रादीनामनुष्णः प्रकारा उयोतः । मण्यादीनां रश्मिः प्रमा। सर्व एव एते पुगनपाः, मत एतदानपि पुद्गलः। . . मुद्गशमीमेदवल, २ गोधूमपूर्णवत लोहखण्डमा ४ अटक मेरक्त, ५ वटाकरेलायत । - - -
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy