SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ *8] ६७ - गी० जैन दर्शन के मौलिक तत्व ० २० पृष्ठ ३४४ ६८ कठ० उप० ६६ - क्वान्दो० उप० ७|३४ ७० - छान्दो० उप० ५।११।१२ ७१-- वृह० उप० २ १ ७२ - यथेयं न प्राक्क्तः पुरा विद्या, ब्राह्मणान् गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच - छान्दो उप० ५।३।७ ७३ - इह मेगेसि नो सन्ना भवई -- श्रत्थि में श्राया उबबाइये, नत्थि मे श्राया उनवाइए, के ब्रहमंसि, केबाइ श्रो चुत्रो इह मेचा भविस्यामि - - श्राचा० १११११२ ७४- गी० २० ७५ -- नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । कठ० उप० २/३ ७६ -- ब्रह्मचर्यादेव प्रव्रजेद् गृहावा, बनावा, यदहरेव विरजेत् तदहरेव प्रत्रजेत् । -जाबा० उप० ४ ७८ ७७-३० चि० पृ० १३७-३८ - श्रौप० ७६-उत्त०५/२० ८०-उत्त०५/२६-२८. ८१-उत्०५/२३-२४ ८२-उत्त० ६१४४ ८३-उत्त० ६१२६ 5Y- - "पमतेहिं गारमावसंतेहि” -आचा० १२५।३।१५६. ८५ - अन्नलिंग सिद्धा, गिहिलिंग सिद्धा । नं० २० ८६- ६-- उत्तर मणुयाण श्रहियांगाम धम्मा इह ये अणुस्तुर्य । I जंसि विरता, समुडिया, कासवस्स श्रणुधम्म चारिणा ॥ i ७ -भयंता कता य. बन्धमोक्ख परिणणो । वाया वीरिय मेते समासार्खेति अप्पयं ॥ सराराष्ट्र ६६
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy