SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ४५२] जैन दर्शन के मौलिक तत्व १६-तहति पाव कम्माणि, नवं कम्ममकुधनो। अकुपनी गवं गस्थि, कम्मं नाम विजाणई ।। -सू० १११५४६,७ २.-सू० १२१५-१७॥ २१-मग०७१ २२-० ११४-१५ २३-एक्कं चिय एक्कवयं, निद्दिजिणवरेहिं सव्वेहिं । पाणाइवायविरमण-सव्वासत्तम्स रक्खडा ॥ -4० सं० अहिंसैषा मत्ता · मुख्या, स्वर्गमोक्षप्रसाधनी। एतत्संरक्षणार्थ च, न्याय्यं सत्यादिपालनम् ॥-हा० अ० २४-अहिंसा शस्यसंरक्षणे वृत्तिकल्पत्वात् सत्यादिवतानाम् । हा० अ० १६५ २५-अहिंसा पयसः पालिभूतान्यन्य व्रतानि यत् । -योग० २६-नाइ वाएज्ज कंचणं । नय वित्तासए परं। -उत्त०२।२० २५-न विरुज्मेनकेई । —सू० १११५/१३ २८-मेति भूएसु कप्पए। -उत्त० हार २६-प्राचा. ११५५५ ३०-आचा० २०१५ प्रश्न (संवर दार) ३१- बंभ भगवतं -प्रश्न० २.४ ३२-तवेसु उत्तम बंभचेरं... -सू० १।६।२३ ३- जमिय आराहियंमि बाराहियं वयमिणं सब्ब-प्रश्न० २४ ३४-इत्यित्रो जे व सेबंति प्राइमोक्खा उत्तेजणा -सू०.१VE ३५-जम्मिय भम्गम्मि होइ सहसा सम्बं समग प्रश्न० २१४ ३६-नेयारिसं दुत्तरमत्यि लोए -उत्त० ३२०१७ ३७-उत्त० ३।१८ ३८-प्राचा० १६.. ३६-उत्त• ३२६१०१ ४.-उत्त. १६.१.
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy