SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ अहाइस: . . . . . १-दश ४-गाथा ११ से २५ तक २-नादसापिस्स नाणं, नाणेष बिना न हुति चरणगुणा।। अगुणिस्स नत्स्थि मोक्खो, नत्यि अमोक्खस्स निव्वाणं । -उस० २१३. ३-भग०८११३५४ ४-मिथ्या विपरीता दृष्टिर्यस्य स मिथ्याष्टि:-मिच्छादिष्टिगुमहापा। मिथ्या विपर्यस्ता दृष्टिरहत्प्रणीतजीवाजीवादिवस्तुप्रतिपत्तिर्यस्य मक्षितहृत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् स मिथ्यादृष्टिस्तस्य गुणस्थानं शानादिगुणानामविशुद्धिप्रकर्षविशुद्धयपकर्षकृतः स्वरूपविशेषो मिथ्यादृष्टि गुणस्थानम् । ननु यदि मिथ्यादृष्टिस्ततः कयं तस्य गुणस्थानसम्मवा, गुणा हि शानादिरूपास्तकयं ते दृष्टौ विपर्यस्तायां मवेयुरिति ! उच्यते इह थपि सर्वथाऽतिप्रवलमिथ्यात्वमोहनीयोदयादहाणीतजीवाजीवादिवस्तुप्रति पत्तिरूपा दृष्टिरसुमतो विपर्यस्ता भवति तथापि काचिन्मनुष्यपश्वादि. प्रतिपत्तिरविपर्यस्ता, ततो निगोदावस्थायामपि तथाभूता व्यक्तस्पर्थमात्रप्रतिपत्तिरविपर्यस्ता भवति अन्यथा अजीवत्वप्रसङ्गात् , यदाह प्रागमः'सव्व जीवाणं पिणं अक्खरस्स अगतमागो निच्चुग्धाडिनो चिका, जह पुन सोवि भावरिज्मा, तेणं जीवो अजीवतर्ण पाविज्जा, इत्यादि । सथाहि समुन्नतातिबहलजीमूत्रपटलेन दिनकररजनीकरकरनिकरतिरस्कारेऽपि नैकान्तेन तत्मभानाशः संपते, प्रतिप्राणिप्रसिदिनरजनीविभागामाषप्रसङ्गात्। एवमिहापि प्रबलमिथ्यात्वोदये काचिदविपर्यस्तापि दृष्टिभवतीति सदपेक्षमा मिथ्यादृष्टेरपि गुणस्थानसंभवः । गर्यवं ततः कथमसो मिथ्याष्टिरेव मनुष्यपरवादिप्रतिपत्त्यपेक्षयान्तो निगोदावस्थायामपि तषाभूताध्यत्तस्पर्शमात्रप्रतिपत्यपेक्षया वा सम्यगद्दष्टित्वादपि नैष दोषः, बतो भगवानगी सकलमपि द्वादयानार्थममिरोचषमानोऽपि यदि ब्द गदिख मेकमप्यार में रोषयति वदानीमप्येष मिथ्यादृष्टिगोव्यते वस्थ
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy