SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ : छन्दीस : १- भग० ८५१० २- भग० ८११० -भग० ८।१० ४- भग० ८।१० ५-- मग० ८११० -स्था० २/१/७२ ७- तिविहे सम्मे परणत्ते, तंजहा-नाण सम्मे, दंसण सम्मे, चरित्र सम्मे -स्था० ३१४१११४ ८ना दंसणिस्स ना णं, नागेण बिना न हुँति चरण गुणा । अगुणिस्स नत्थि मोक्खो, नत्थि श्रमोक्सस्स निव्वाणं ॥ - उत्त० २८/३० ६ नम्वत्थं तत्त्वार्थश्रद्धानं सम्यक्त्वमिति पर्यवसन्नम् । तत्र श्रद्धानं च तथेति प्रत्ययः, स च मानसोऽभिलाषः । नचायमपर्याप्तकाद्यवस्थायामिष्यते, सम्यक्त्वं तु तस्यामपीष्टम्, षट्षष्टिसागरोपमरूपायाः सार्धपर्यवसितकालरूपायाश्च तस्योत्कृष्टस्थिते प्रतिपादनादिति कथं नागमविरोधः ! इत्यत्रोच्यते-- तत्त्वार्थ श्रद्धानं सम्यकत्वस्थ कार्यम्, सम्यकत्वं तु मिथ्यात्वक्षयोपशमादिजन्यः शुभश्रात्मपरिणामविशेषः । श्राह च - - " से श्र सम्मते पसत्थ सम्मत मोहणीयकम्माणु वेश्रणोषसमक्खयसमुत्थे पसमसंवेगाई लिंगे सुहे प्राय परिणामे परणते । इदं च लक्षणममनस्केषु सिद्धादिस्वपि व्यापकम् । इत्थं च सम्यक्त्वे सत्येव यथोक्तं भद्धानं भवति । यथोक्ते भद्धाने च सति सम्यक्त्वं भवतीति श्रद्धानवतां सम्यकत्वस्याure भावित्वोपदर्शनाय कायें कारणोपचारं कृत्वा तत्त्वेषु रुचिरित्यस्व स्वार्थश्रद्धानमित्यर्थपर्यवसानं न दोषाय । तथा चोक्तम्- जीवा इनवपयत्ये जी जाय तस्स होई सम्मतं । भविण सहते श्रायानमा वि 'सम्म ॥ १ ॥ ० ० -२ अधिकार
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy