SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के मौलिक तत्व ४२९ . १६-तम्हा धम्माधम्मा, लोगपरिच्छेयकारिणो जुत्ता। इयागासे दल्ले, लोगालोगेत्ति को मेनी।। -न्याय. ४०-मग० १२४ ४१-भग० १२४ ४२-प्रयोगविनसाकर्म, तवमावस्थितिस्तथा। लोकानुमाववृत्तान्तः, किं धर्माधर्मयोः फलम् ॥-नि० दा० २४ ४३-०२० २०१० ४४-स्था० २८१ ४५-उत्त० २८ ४६-भग० १२४ ४७-दिश्यते-व्यपदिश्यते पूर्वादित्या वस्तवनयोत दिक् .. स्था० ३० ३३ ४८-आचा० नि० ४२१४४ YE-श्राचा०नि० ४७४८ ५.-आचा०नि० ५१ ५१-किमयं भंते ! कालोति पव्युचर ! गोयमा ! जीवा चेव अजीषा चेष। ५२ करणं मते दव्या पएणता ? गोयमा ! छदव्वा पण्णता तंजहा-धम्मत्यिकाए अधम्मस्थिकाए, आगासत्यिकाए, जीवत्यिकाए, पुम्गलत्यिकाए, अदासमए ......मग ५३-समयाति का, श्रावलियाति वा, जीवाति वा, अजीवाति वा पवुधति । -स्था० ६५ ५४-लोगागास पदेसे, एक्केक्के जे ठिया हु एक्केक्का। रयणाणं रासी इव, ते काला असंख दवाणि ॥ -द्रव्य सं० २२, गो० जी० ५८६, सर्वा० सि. ५RE जन्यानां जनकः कालो जगतामाभयो मतः -न्या० का० ४५, वै० द० २६-१० ४५-पायोमाण्य-५२ सा. को० ३३ ५७-तत्वा-२२ ५८-परापरत्वधित पखाविस्वानुपाधित न्या. का. .
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy