SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ४०२ ] जैन दर्शन के मौलिक तत्त्व १६ -- (क) एकेन्द्रियाणामपि क्षयोपशमोपयोगरूप भावेन्द्रियपंचक सम्मवात् ......प्रशा० वृ० पत्र-१ (ख) एकेन्द्रियाणां तावच्छोत्रादिद्रव्येन्द्रिया भावेऽपि भावेन्द्रिय ज्ञानं किञ्चिद् दृश्यते एव । वनस्पत्यादिषु स्पष्टत लिङ्गोपलम्भात् । २० २१ - वि० भा० पृ० गाथा - १०३ जं किर बउलाईण, दीसह सेसि विनोवलं भोषि । तेत्थितावरण वक्खश्रवसम संभवो तेसिं ॥ aat न भावेन्द्रियाणि लौकिकव्यवहारपथावतीर्णे केन्द्रियादि व्यपदेश निबन्धनम्, किन्तु द्रव्येन्द्रियाणि... ......प्रशा० वृ० पद-१ पंचिदिश्रो विवडलो नरोव्व सव्वतिसयोबलभाम्रो । as वि न भन्नइ पंचिदिश्रोत्ति वज्मिंदिया भावात् ॥ --प्रशा० वृ० पद-१ २२ तिकाल विसयंतु । इंदियं लहई || प्रत्यायंतरचारि, नियतं चितं प्रत्थेय पडुपण्णे, विनियोगं अर्थान्तरचारी सर्वार्थग्राही, नियत, त्रैकालिक और संप्रधारणात्मक शान मन है। वर्तमान, प्रतिनियत अर्थग्राही ज्ञान इन्द्रिय है । २३ नं० ४१ २४ - भग० १११
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy