________________
१९८ देवेबादिविरविलोपावडीकरिता
[ गाथा शमिकभावमेहः प्राध्यते, औपशमिकचारित्रमणस्त्वनिवृतेरारभ्योपशान्तं यावत् पाप्यते ।
क्षाविकभावमेदश्च क्षायिकासम्यक्त्वरूपोऽविरतादारभ्योपशान्तं यावत् प्राप्यते, क्षीणमोहे च क्षायिकं सम्यक्त्वं चारित्रं च प्राप्यते, सयोगिकेवल्ययोगिकेवलिनोस्तु नवापि क्षायिकभावाः प्राप्यन्ते।
पारिणामिकभावभेदा मिथ्यादृष्टौ त्रयोऽपि, साखादनादारभ्य च क्षीणमोहं यावदभव्यत्वव/ द्वौ भवतः, सयोगिकेवल्ययोगिकेवलिनोस्तु जीवत्वमेवेति, भव्यत्वस्य च प्रत्यासमसिद्धावस्थायामभावादधुनाऽपि तदपगतप्रायल्वादिना केनचित् कारणेन शास्त्रान्तरेषु नोक्तमिति नामाभिरप्यत्रोच्यते।
यस्य भावस्य भेदा यस्मिन् गुणस्थानके यावन्त उक्तास्तेषां सम्भविभावभेदानामेकत्र मीलने सति ताक्नेदनिष्पनः षष्ठः सान्निपातिकमावभेदस्तस्मिन् गुणस्थानके भवति । यथा-मिथ्यादृष्टावौदायिकभावभेदा एकविंशतिः, क्षायोपशमिकभावमेदा दश, पारिणामिकमावभेदास्त्रयः, सर्वे भेदाश्चतुस्त्रिंशत् । एवं सास्वादनादिप्यपि सम्भविभावभेदमीलने तावद्भेदनिष्पन्नः षष्ठः सानिपातिकमावभेदो वाच्यः । एतदर्थसङ्घाहिण्यश्चैता गाथा यथा---
"पण अंतराय अन्माण तिन्नि अञ्चक्खुचक्खु दस एए । मिच्छे साणे य हवंति मीसए अंतराय पण ॥ नाणतिग दसणतिगं, मीसगसम्मं च बारस हवंति । एवं च अविरयम्मि वि, नवरि तहिं दंसणं सुद्धं ।। देसे य देसविरई, तेरसमा तह पमतअपमचे । मणपज्जवपक्खेवा, चउदस अप्पुषकरणे उ ॥ धेयगसम्मेण विणा, तेरस जा सुहमसंपराउ ति। ते चिय उबसमखीणे, चरितविरहेण बारस उ!! खाओवसमिगभावाण कित्तणा गुणपए पड्डुच्च कया । उदइयभावे इण्हि, ते चेव पडव दंसेमि ॥ चउगहयाई इगधीस मिच्छि साणे व हुंति बीसं च । मिच्छेण विणा मीसे, इगुणीसममाणविरहेण || एमेव अविरयम्मी, सुरनारयगइपिओगयो देसे।
सत्तरस हुंति ते चिय, तिरिगइअस्संजमाभावा ॥ पञ्चान्तरायाः अज्ञागानि त्रीणि अवक्षुबक्षुः दश एते । मिध्याले सासाधने व भवन्ति मिष मन्तरायाः पमहानत्रिकं दर्शनत्रिक मिश्रसम्यक्त्वं च द्वादश भवन्ति । एवं चाविरतेऽपि वर तत्र दर्शन शुद्धम् ॥ देशे च देशविरतिस्त्रयोदशी तथा प्रमत्ताप्रमत्तयोः । मनःपर्यवप्रक्षेपात् बतुर्दश अपूर्वकरने तु वेदकसम्यक्जेन विना त्रयोदश यावत् सूक्ष्मसम्पराय इति। त एव उपशान्तक्षीणयोः चारित्रविरहेण द्वादश तु॥ क्षायोपश मिकभावानां कीर्तना गुणपदानि प्रतीत्य कृता । औदायिकभावे इदानी तान्येव प्रतीत्य दर्शयामि ॥ चतुर्गत्यादिका एकविंशतिमिध्याले सासादने च भवन्ति विशतिष । मिथ्याखेन विना मिश्रे एकोनविंशतिरक्षा नविरहेण एवमेवाघिरते पुरनारकपतिवियोगतो देशे। सप्तदश भवन्ति त एव निर्वग्णस्यसबमामावान॥
-
-