________________
किरण १]
atta नरेश रविवर्मा और उनका एक शिलालेख
५ कदम्बामल वंशाद्रे: मौलिता मागतो रविः उदयाद्रि मकुटटेय दीप्रांशुरिवांशुमान् ॥ ६ नृपश्चलनकी विष्णुद्दत्यजिष्णुभ्यं स्वयं हिरण्मयचलन्मालत्यवाचक्रविभावितः || साम्राज्ये नन्दमानोपि न माद्यति परंतपः श्रीरेषा मदयस्यन्यानतिपतेव वारुणी || = नर्मदं तम् मही प्रीत्या यमाश्रित्याभिनन्दति कौस्तुभाभारुयच्छायं वक्षो लक्ष्मीर्हरेरिव || ६ स्वावधि जयन्तीयं सुरेन्द्रनगरीं श्रिया
वैजयन्ती चलचित्र वैजयंती विराजते || १० वेर्भुजाङ्गदासी चंदनप्रीतमानया
तथा श्रन्नभिवप्रीता मुरारेरपि वचसि ।। १४ विश्वावसुमति नानाने नयविदम् द्यौग्विन्द्र दीप्तिको किताङ्गदम् ।।
१२ यस्य मूर्ध्नि स्वयं लक्ष्मीहेमकुम्भोदर च्युतः राज्याभिषेकमको दम्भोज र लज्जलैः ॥ १३ रघुणालम्बितामोली कुण्डो गिरिरधारयत् खेराज्ञां वहत्यद्य मालामिव महीधरः । १४ धम्मस्थि हरिदत्तेन सोयं विज्ञापितों नृपः ॥
स्मितज्योत्स्नाभिषिक्तेन वचसा प्रत्यभाषत ॥ १५ चतुस्त्रिंशत्तमे श्रद्राज्यवृद्धिसमासमा
मधुमस्तिथिः पुण्या शुक्लपक्षश्च रोहिणी ।। १६ यदा तदा महाबाहुरासंधाम पराजितः सिद्धायतन पूजार्थं संघस्य परिवृद्धये ॥ १७ सेतोरुपलकस्यापि कोरमंगश्रितां महीम अधिकान्निवर्त्तनान्येन दत्तवां स्वामरिन्दमः ||
३