________________
सन्नन्दिसंघसुरवर्त्मदिवाकरोऽभूच्छोकुन्दकुन्द इतिनाम मुनीश्वरोऽसौ । जीयात् स वै विहितशास्त्रसुधारसेन, मिथ्याभुजंगगरलं जगत प्रणष्टम् ॥
-धर्मसग्रह श्रावकाचार (मेधावी)
वन्द्यो विभुवि न कैरिह कोण्डकुन्द , कुन्दप्रभाप्रणयिकीत्तिविभूषिताश । यश्चारुचारणकराम्बुजचञ्चरीकश्चक्रे श्रुतस्य भरते प्रयत प्रतिष्ठाम् ।।
-श्रवणबेलगोल शिलालेख स० 54/67