________________
दश-वैकालिक-सूत्र।
अथ नवम अध्ययन ।
प्रथमोद्देश। अम्मिान क्रोध माया प्रमाद वशतः। गुरुर निकटे येये हइया वञ्चित ।। ग्रहणा-विनय-शिक्षा, करि-वारे नारे । दुर्गुणे साधुके सदा अधोगति करे। वंशेर यखन हयं फलेर सञ्चार । येमन तखनि हय विनाश उहार ॥ तेमनि दुर्गुणे हय गुणर संहार। ग्रहणा विनय-शिक्षा-हय ना ताहार ॥१ सत्प्रज्ञा-विहीन, गुरु, मंने करि भ्रमे । अप्राप्त वयस्क गुरु, निर्वाध आगमे॥ एइ रूप भावि यारा गुरु अनादरे । गुरुर दुर्नाम कथा सर्वदा प्रचारे ॥ ताहारा गुरुके करे अति दुःखदान । उहादेर शान्ति लाभे नाहि कोन स्थान ॥२