________________
६४४ राय धनपतसिंघ बहारका जैनागमसंग्रह, नाग तेतालीस (४३) -मा.
दा तत्वनुष्ठानात् कोशकारकीटवदिति त्रयोदशं स्थानम् ॥ १३ ॥ मोक्षः पर्याaisaarतं कर्म निगडापगमान्मुक्तवदिति चिन्त्यम् । चतुर्दशं स्थानम् ॥ १४ ॥ साaur गृहवासः । प्राणातिपातादिप्रवृत्तेरिति पञ्चदशं स्थानम् ॥ १५ ॥ अनवद्यः पर्यायः । पाप इत्यर्थः । श्रहिंसादिपालनात्मकत्वात् । पोडशं स्थानम् ॥ १६ ॥ बहुसाधारणा रहिणां कामजोगाः । चौरराजकुलादिसामान्या इति चिन्त्यम् । सप्तदर्श स्थानम् ॥ १७ ॥ प्रत्येकं पुण्यपापमिति मातापितृकलत्रादिनिमित्तमनुष्ठितं यद्येन तत्तस्यैवानुष्ठातुर्नान्यस्येत्यष्टादशं स्थानम् ॥ १८ ॥ एतदन्तर्गतो वृद्धाजिप्रायेण शेषग्रन्थः । अन्ये तु व्याचक्षते । लोपक्लेशो गृहवास इत्यादिषु षट्सु स्थानेषु सप्रतिपदेषु स्थानत्रयम् । एवं च बहुसाधारणेति चतुर्दशम् ॥ १४ ॥ प्रत्येक मिति पञ्चदशम् ॥ १५ ॥ नित्यमेव मनुष्याणामप्यायुः कुशाग्रजल विन्दुवच्चञ्चलं सोपक्रमत्वादल्पसारं तदलं गृहाश्रमेणेति षोडशम् ॥ १६ ॥ बहु खलु पापं कर्म । चशब्दाविष्टं चः । बह्वेव च पापकर्म चारित्रमोहनीयादि निर्वर्त्तितं मयेति गम्यम् । श्रामण्यप्राप्तावप्येवं कुबुद्धिप्रवृत्तेर्न किंचिगृहाश्रमेणेति सप्तदशम् ॥ १७ ॥ पापानां पुण्यानां च कृतानां खलुशब्दः कारितानुमत विशेषणार्थः । योगैस्त्रिभिः पूर्वमन्यनवे दुश्चरितानां प्रमादतश्चरितानाम् । दुःपराक्रान्तानां मिथ्यात्वाविरतिकषायज डुः परिक्रान्तजनितानां डुः पराक्रान्तानामिह दुश्चरितं मद्यपानानृतभाषणादि । दुःपरिक्रान्तानि वधबन्धादीनि । तदेवंभूतानां कर्मणां वेदयित्वा मोदो नास्त्यवेदयित्वा । अनेन सकर्मकमोकव्यवच्छेदः : । तपसा पयित्वा । अनशनप्रायश्चित्तादिना तपसा प्रलयं नीत्वा । इह वेदनमुदप्रातस्य व्याधेरिव । अनारब्धस्य क्रमशोऽनन्यनिबन्धन परिक्लेशेन तपः । ऋपणं तु सम्यगुपक्रमेणानुदी पोंदी रणक्षपणवत् । अतस्तपोऽनुष्ठानमेव श्रेयो न किंचिहवासेनेत्यष्टादशम् ॥ १८ ॥ अत्राष्टादशस्थानव्यतिकर उक्तानुक्तार्थसंग्रह परः श्लोक इति जातिपरो निर्देश इत्येकवचनम् ॥
1
( अर्थ. ) तं जहा इत्यादि सूत्र. ( तं जहा के० ) तद्यथा एटले ते अढार स्थानका रीते - ( हंजो के० ) हे शिष्यो ! ( दुस्समाइ के० ) दुःखमायां एटले श्रा अधम दुःखमा कालमां जीवो जे ते ( डुप्पजीवी के० ) दुःप्रजीविनः एटले घणा दुःखथी पोताना जीवित राखनारा एवा बे. अर्थात् हमणां कालदोषथी मोटा राजादिकने पण घणा दुःख जोगववा पडे बे, छाने सुखोपभोग जोइये तेवा मलता नथी. माटे माठी गतिमां लइ जनार एवो गृहस्थाश्रम था समयमां शुं कामनो ? एवो विचार करो. ए प्रथम स्थान युं. ( १ ) श्रा दुःखमा कालने विषे ( गिहिणं के० )