________________
५६० राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. प्रशाखास्तदंशजूता विरोहन्ति जायन्ते । तथा तेन्योऽपि पत्राणि पर्णानि विरोहन्ति । ततस्तदनन्तरं से तस्य उमस्य पुष्पं च फलं च रसश्च फलगत एवैते क्रमेण नवन्तीति सूत्रार्थः ॥ १॥
. एवं धम्मस्स विणओ, मूलं परमो असे मुरको॥
जेण कित्तिं सुअं सिग्छ, नीसेसं चाभिगब॥॥ -- (अवचूरिः) एवं दृष्टान्तमनिधाय दार्टान्तिकयोजनामाह । एवं धर्मकल्पामस्य विनयो मूलम् । परमः प्रधानो रसः से तस्य मोक्षः। स्कन्धप्राप्तानि सुरासुरनरसुखानि । येनेति तृतीया पञ्चम्या ।यतो विनयात्पत्रकल्पां कीर्ति पुष्पकल्पं श्रुतं श्लाघ्यं प्रशंसास्पदनूतं च निःशेषमधिगति प्राप्नोति ॥२॥
(अर्थ.) उपर कहेल दृष्टांत दाट तिकने विषे जोडे जे. एवमित्यादि सूत्र.(एवं के०) एवं एटले जेम वृदना मूल प्रमुख उपर कह्यां तेम ( धम्मस्स के ) धर्मस्य एटले धर्म रूप कल्पवृदनुं ( विण के ) विनयः एटले विनयरूप (मूलं के०) मूलं एटले मूल जाणवू. (अ के०) च एटले अने (से के०) तस्य एटले ते धर्मरूप कल्पवृदानों (मुरको के०) मोदः एटले मोक्षरूप (परमो के०) परमः एटले फलमांनो उत्कृष्ट रस जाणवो. तथा एना खंध विगेरेने स्थानके देवलोकनी प्राप्ति, सारा कुलमां उत्पत्ति प्रमुख जाणवां. हवे विनय केवो ते कहे जे. (जेण के) येन एटले जे विनयवडे सर्वत्र ( कित्तिं के) कीर्ति एटले यश कीर्ति, ( सुझं के०) श्रुतं एटले अंगप्रविष्टादि श्रुत अने ( नीसेसं के०) निःशेषं एटले संपूर्ण (सिग्धं के) श्लाघ्यं एटले श्रेष्ठ वस्तु प्रत्ये (अहिगल के०) अधिगति एटले पामे बे. ॥२॥ - (दीपिका.) एवं दृष्टान्तमनिधाय दान्तिकयोजनामाह। एवं धर्मस्य परमकल्पवृदस्य विनयो मूलमादिप्रबन्धरूपं परम इति अग्रो रसः । से तस्य फलरसवन्मोदः । स्कन्धादिकल्पानि तु देवलोकगमनसुकुलागमादीनि।अतो विनयः कर्तव्यः। येन विनयेन कृत्वा साधुः कीर्ति सर्वत्र शुनप्रवादरूपामधिगति प्राप्नोति । पुनः श्रुतम् । अङ्गप्रविष्टादि । श्लाघ्यं प्रशंसास्पदीनूतं निःशेषं संपूर्णं च प्राप्नोति ॥२॥ ___ (टीका.)एवं दृष्टान्तमनिधाय दार्शन्तिकयोजनामाह । एवं ति सूत्रम् । अस्य व्याख्या। एवं सुममूलवत्।धर्मस्य परमकल्पवृक्षस्य विनयो मूलमादिप्रबन्धरूपम् । परम श्त्यमो रसः। से तस्य फलरसवन्मोदः स्कन्धादिकल्पानि तु देवलोकगमनसुकुलागमनादीनि।श्रतो विनयः कर्तव्यः।किंविशिष्ट इत्याह । येन विनयेन कीर्ति सर्वत्र शुजप्रवादरूपां