________________
............ दशवैकालिके नवमाध्ययने प्रथम उद्देशकः। ५५५ ... (अर्थ.) या कारणथी पण ए गुरु अतिशय पूज्य ने, एम कहे जे. जहा इत्यादि
सूत्र. (जहा के०) यथा एटले जेम ( निसंते के०) निशान्ते एटले रात्रिनो अंत थए बते अर्थात् दिवसने विषे (तवणच्चिमाती के०) तपन्नर्चिौली एटले प्रकाश करतो एवो सूर्य जे ते (तु के०) निश्चये करीने ( केवलजारहं के) केवलनारतं एटले संपूर्ण जरत क्षेत्र प्रत्ये (पत्नासए के०) प्रजासयेत् एटले प्रकाशित करे . (एव के०) एवं एटले ए प्रकारे (आयरि के०) आचार्यः एटले आचार्य जे ते (सुअसीलबु. किए के०) श्रुतशीलबुद्ध्या एटले श्रुत ते आगम, शील ते पारकानुं मातुं करवानी श्वा न राखवी ते अने बुद्धि ते खानाविकबुद्धि ए त्रण वस्तुबडे, जीवादिपदार्थोने यथार्थपणे प्रकाशित करे . तथा (व के) वा एटले जेम (सुरमप्ले के०) सुरमध्ये एटले देवताउँमा (इंदो के) इंडः एटले इंड शोने , तेम साधुसमुदायमा ( विरायई के०) विराजते एटले शोने . ॥ १४ ॥
(दीपिका.) अतः कारणाद् एते पूज्या इत्याह । अर्चिाली सूर्यः निशान्ते रात्रेः अन्ते दिवस इत्यर्थः। केवलं संपूर्ण नारतं नरतदेत्रम्।तुशब्दादन्यच्च । क्रमेण प्रनासयति उयोतयति । किं कुर्वन् अर्चिाली । तपन् । एवमाचार्यों जीवादिनावान् प्रकाशयति । किंनूत आचार्यः । श्रुतशीलबुद्धिकः। श्रुतेन आगमेन शीलेन परोहवि. रमणेन बुट्या च खाजा विक्या युक्तः सन् । एवं च वर्तमान आचार्यः साधुनिः परिवृतो विराजते । क श्व । सुरमध्ये सामानिकादिदेवमध्ये गत झन्छ व ॥ १४ ॥
(टीका.) श्तश्चैते पूज्या इत्याह । जह त्ति सूत्रम् । यथा निशान्ते रात्र्यवसाने दिवस इत्यर्थः । तपन्नर्चिर्माली सूर्यः प्रजासयत्युद्दयोतयति । केवलं संपूर्ण नारतं नरतक्षेत्रम्।तुशब्दादन्यच्चाक्रमेणैवमर्चिालीवाचार्यःश्रुतेनागमेन शीलेन परखोह विरतिरूपेण बुद्ध्या च स्वानाविक्या युक्तः सन् प्रकाशयति जीवादिनावानिति। एवं च वर्तमानः सुसाधुभिः परिवृतो विराजते।सुरमध्य श्वसामानिकादिमध्यगत श्व इन्शति १४
जदा ससी कोमुश्जोगजुत्तो, नकत्ततारागणपरिखुडप्पा ॥
खे सोहई विमले अप्नमुक्के, एवं गणी सोहर निकुमने ॥१५॥ . (श्रवचूरिः ) किंच । यथा शशी कौमुदीयोगयुक्तः । कार्तिकपौर्णमास्यामुदित इ. त्यर्थः । नदात्रतारागणपरिवृतात्मा तारादिनिर्वत इत्यर्थः । ख आकाशे शोज़ते विमलेऽज्रमुक्ते । एवं गणी प्राचार्यः शोचते निनुमध्ये ॥ १५ ॥
(अर्थ.) वली जहा इत्यादि सूत्र. (जहा के०) यथा एटले जेम (कोमुजो