________________
५१० राय धनपतसिंघ बहारका जैनागमसंग्रह नाग तेतालीस ४३-मा. टले आचार्य जे तेमना ( परक के० ) पक्षतः एटले पार्श्वनागने विषे ( न निसिए ० ) न निषीदेत् एटले बेसे नहि. कारण के, तेथी विनय प्रमुख थाय वे तथा ( पुर के० ) पुरतः एटले अग्रभागने विषे ( न निसिए के० ) न निपीदेत् एटले बेसे नहि. कारण के, तेथी वंदना करनार लोकोने अंतराय थवानो संभव रहे ठे. तेमज ( पि ० ) पृष्ठतः एटले आचार्य प्रमुखना पृष्ठ जागने विषे (नेव निसिए ho) नैव निषीदेत् एटले नहिज बेसे. कारण के, तेथी याचार्यनी दृष्टि आपणा उपर न रहे. तेमज साधु जे ते ( गुरुणं तिए के० ) गुरोरन्तिके एटले गुरुना समीप जाने विषे ( ऊरुं समासि के० ) ऊरुं समाश्रित्य एटले साथल उपर साथल चढावीने (नय चिहि के० ) न च तिष्ठेत् एटले वेसे नहि. कारण के, तेथी - विनय प्रमुख दोष थाय बे. ॥ ४६ ॥
( दीपिका . ) पुनः किम् । साधुः कृत्यानामाचार्याणां न पदतः पार्श्वतो निषीदेत् । एवं न पुरतोऽग्रतः । नापि पृष्ठ तो मार्गतः । यथासंख्यमविनयवंदमानांतरायादर्शनादिदोषाः प्रभवंति । पुनः तत्र उरुं समाश्रित्य करोरुपर्यूरुं कृत्वा न तिष्ठेत् । गुरोऽन्तिकेविनयादिदोषप्रसंगात् ॥ ४६ ॥
1
( टीका. ) न परकर्ड ति सूत्रम् । अस्य व्याख्या । न पक्षतः पार्श्वतः न पुरतोऽग्रतः । नैव कृत्यानामाचार्याणां पृष्ठतो मार्गतो निषीदेदिति वर्त्तते । यथासंख्य. मविनयवन्दमानान्तरायादर्शनादिदोषप्रसंगात् । न चोरुं समाश्रित्य ऊरोरुपर्यूरुं कृत्वा तिष्ठेर्वन्ति । विनयादिदोषप्रसंगादिति सूत्रार्थः ॥ ४६ ॥
पुचि न नासिका, नासमाणस्स अंतरा ॥ पिठिमंसं न खाइका, मायामोसं विवकए ॥ ४७ ॥
( श्रवचूरिः ) उक्तः कायप्रणिधिः । वाक्प्रणिधिमाह । श्रपृष्टो निःकारणं न जाषेत । जाषमाणस्यान्तरा न जाषेत । पृष्ठिमांसं परोक्षदोषकीर्तनरूपं न खादेदतो मायाप्रधानां मृषां वाचं विवर्जयेत् ॥ ४७ ॥
अपु
( अर्थ. ) गुरुनी सेवा करता कायनो संयम को हवे वाणीनो कहे . छि इत्यादि सूत्र. साधु जे ते ( अपुछि के० ) अपृष्टः एटले गुरु पूब्या विना ( न नासिका के ० ) न जाषेत एटले बोले नहि. ( जासमाणस्स के० ) नाषमाणस्य एटले गुरु कां वात करता होय तो तेमनी ( अंतरा के० ) अंतरा एटले बच्चे (न (( o ) न जाषेत एटले बोले नहि. ( पिडिमंसं के० ) पृष्ठिमांसं एटले पीठना प्रत्ये ( न खाइका के० ) न खादेत् एटले खाय नहि, अर्थात् गुरुनी परपूर्व