________________
५१० राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. अमोघं एटले फोगट नहि अर्थात् फलवायूँ एबुं (कुजा के) कुर्यात् एटले करे, आचार्यनुं वचन फोगट नहि जवा देवू, फलवालुं करवू एम कयु. ते शी रीते ते क हे. (वायाए के०) वाचा एटले वाणीवडे (तं के) तत् एटले ते श्राचार्यना व. चन प्रत्ये (परिगिल के०) परिगृह्य एटले 'हाजी' कही अंगीकार करीने (कम्मु. णा के० ) कर्मणा एटले हस्तपादादिकनी क्रियावडे (उबवायए के) उपपादयेत् एटले संपादन करे, अर्थात् आचार्यजीए कडं होय ते प्रमाणे करे. ॥ ३३ ॥
(दीपिका.) पुनराह । साधुः आचार्याणां वचनमिदं कुर्वित्यादिरूपममोघं सफदं कुर्यात् । एवमित्यङ्गीकारेण । किंनूतानामाचार्याणां महात्मनां श्रुता दिनिर्गुणैस्तछचनं परिगृह्य वाचा एवमिति अङ्गीकारेण कर्मणा उपपादयेत् क्रियया संपादयेत् ॥३३॥
(टीका. ) तथा अमोहं ति सूत्रम् । अमोघमवन्ध्यं वचनमिदं कुर्वित्यादिरूपं कु. र्यादित्येवमन्युपगमेन । केषामित्याह । आचार्याणां महात्मनां श्रुतादिनिर्गुणैस्तत्परिगृह्य वाचा एवमित्यन्युपगमेन कर्मणोपपादयेत् । क्रियया संपादयेदिति सूत्रार्थः ॥ ३३॥
अधुवं जीवि नच्चा, सिभिमग्गं विप्राणिआ॥
विणिअहित नोगेसु, अाजं परिमिअप्पणो ॥३४॥ . ( अवचूरिः) अध्रुवमनित्यं जीवितं ज्ञात्वा सिछिमार्ग सम्यग्विज्ञानादिरूपं विज्ञाय विनिवर्तेत नोगेज्य एवमप्यायुः परिमितं शतवर्षीणमात्मनो विज्ञाय निवर्तेत॥ ३४ ॥ .. (अर्थ.) श्रधुवं इत्यादि सूत्र. साधु जे ते पोताना (जीविअं के०) जीवीतं ए. टले आयुष्यप्रत्ये (अधुवं के०) अध्रुवं एटले दणिक, घडी एकमां विनाश पामे एवं (नच्चा के) ज्ञात्वा एटले जाणीने तथा ( सिछिमग्गं के) सिधिमार्ग एटले ज्ञानदर्शनचारित्ररूप मोक्षमार्ग प्रत्ये (विश्राणि के०) विज्ञाय एटले जाणीने तेमज कदाच (अप्पणो के) आत्मनः एटले पोतानुं (आलं के०) आयुः एटल श्रायुष्य पूरुं होय तो पण ते (परिमिश्र के०) परिमितं एटले सो वर्ष प्रमुख प्र. माणवायूँज डे एवं जाणीने (जोगेसु के०) जोगेन्यः एटले कर्मबंधना हेतु एवा विषयना नोगथी (विणिअहिज के०) विनिवर्तेत एटले निवृत्त थाय, दूर रहे. ॥३४॥
(दीपिका.) पुनराह साधुः। जोगेन्यः कर्मवन्धस्य हेतुच्यः निवर्तत । किं कृत्वा। जीवितमध्रुवमनित्यं मरणासन्नं ज्ञात्वा । पुनः किं कृत्वा । सिद्धिमार्ग सम्यग्दर्शन चारित्रलक्षणं विझाय । तथा अध्रुवमपि आयुः परिमितं संवत्सरशतादिमानेन कि झाय यात्मनो निवर्तेत नोगेच्य इत्यर्थः ॥३४॥