________________
दशवैकालिके षष्ठमध्ययनम् ।
३१ द्वतीयं तदिवस एव रागादिरहितस्य अन्यथा नावत एकत्वस्य अन्नावादिति ॥३॥
(टीका.) उक्तः पञ्चमस्थान विधिरधुना षष्ठमधिकृत्याह । अहो ति सूत्रम् । अहो नित्यं तपः कर्मेति।अहो विस्मये। नित्यं नामापायाजावेन तदन्यगुणवृद्धिसंनवाप्रतिपात्येव तपःकर्म तपोऽनुष्ठानं सर्वबुद्धः सर्वतीर्थकरैवर्णितं देशितम्। किंविशिष्टमियाह । यावबजासमावृत्तिः । लजा संयमस्तेन समा सशी तुल्या संयमाविरोधिनीयर्थः । वर्तनं वृत्तिर्देहपालना एकनक्तं च नोजनम् । एकं नक्तं अव्यतो जावतश्च एकस्मन् नोजने तत्तथा।व्यत एकमेकसंख्यानुगतं, नावत एकं कर्मबन्धाजावादहितीपम्। तदिवस एव रागादिरहितस्यान्यथा नावत एकत्वाजावादिति सूत्रार्थः ॥ २३ ॥
संति मे सुदुमा पाणा, तसा अदुव थावरा ॥
जाई रा अपासंतो, कदमेसणिअंचरे ॥ २४ ॥ (श्रवचूरिः) रात्रिनोजने प्राणातिपातसंचवेन कर्मवन्धं द्वितीयं दर्शयति । संयेते प्रत्यक्षोपलच्यमानस्वरूपाः सूदमाः प्राणिनस्त्रसा अथवा स्थावराः पृथिव्यादयः। यान् प्राणिनो रात्रावपश्यन् कथमेषणीयं चरिष्यते सत्वानुपरोधेन नोदयते असंचव एवैषणीयस्य ॥ २४ ॥
(अर्थ.) हवे रात्रिनोजनमा प्राणियोनो अतिपात जे तेथी कर्मबंध साथे सहितीयता बतावे . (श्मे के०)आ प्रत्यद जपलज्यमानस्वरूप एवा (तसा के०) त्रसाः रटले त्रस जीवो (अव केu) अथवा (थावरा के०) स्थावराः एटले स्थावरो तथा "सुहुमा केय) सूक्ष्माः एटले सूम (पाणा के०) प्राणाः एटले प्राणीयो (संति के०) ,
जाई के०) यान् एटले जे प्राणियोने (रा के०) रात्रौ एटले रात्रिने विषे, (अपासंतो के ) अपश्यतः एटले न जोता एवा साधुळे (कहं के) कथं एटले केम (एसणिधे के०) एषणीयं एटले एषणीयने (चरे के०) चरेत् एटले लोगवशे ॥ २४ ॥
(दीपिका.) अथ रात्रिनोजने प्राणानामतिपातसंजवेन कर्मवन्धेन सह सहितीयतां दर्शयति।श्मे एते प्रत्यक्षमुपलन्यमानस्वरूपाःप्राणिनःसंन्ति जीवा वर्तन्ते। किं. विशिष्टाःप्राणिनः। सूमाः श्लदणाः।के ते। त्रसादीन्जियादयः। अथवा स्थावराः पृ. थिव्यादयः। यान् प्राणिनो रात्रौ चक्षुषा अपश्यन् साधुः कथमेषणीयं चरिष्यति जोक्ष्यते । असंजव एषणीयस्य रात्रौ। कथम् । सत्वानां घातात् ॥ २४॥
(टीका.) रात्रिनोजने प्राणातिपातसंजवेन कर्मबन्धसहितीयतां दर्शयति । संति मे ति सूत्रम् । सन्त्येते प्रत्यदोपलच्यमानखरूपाः सूक्ष्माः प्राणिनो जीवा