________________
३५० राय धनपतसिंघवदाउरका जैनागमसंग्रह, नाग तेतालीस-(५३)-मा. मित्यताह । मा मम इदं नोजनजातं दर्शितं सत् दृष्ट्वा आचार्या दिः स्वयमादद्यात् श्रात्मनैव गृह्णीयात् ॥३१॥ . (टीका.) स्वपदस्तेयप्रतिषेधमाह । सिअ त्ति सूत्रम् । स्यात्कदाचिदेकः कश्चिदत्यन्तजघन्यो लब्ध्वोत्कृष्टमाहारं लोनेनानिष्वङ्गेण विनिगहते। अहमेव नोदय इत्यन्तप्रान्तादिनाबादयति । किमित्यत आह । मा मम इदं नोजनजातं दर्शितं सदृष्ट्वाचार्यादिः स्वयमादद्यादात्मनैव गृह्णीयादिति सूत्रार्थः ॥ ३१ ॥
अत्तहागुरुलुछो, बढुं पावं पकुव॥ . उत्तोस असो होइ, निवाणं च न गव॥३२॥ (अवचूरिः) अस्य दोषमाह । आत्मार्थ एव गुरुः प्रधानं यस्य स दुब्धः सन् दजनोजने बह पापं प्रकरोति मायया दारिद्धं कर्म । अयं परलोकदोषः। इहलोकदोषमाह । उस्तोषश्च नवति । येन केनचिदाहारेण तुष्टिरस्य कर्तुं न शक्यते। निर्वाणं च न गवति ॥ ३॥ ...(अर्थ.) हवे. ए. साधुने दोष कहे . ते (बुको के०) लुब्धः एटले लोजियो अर्थात् अतिदुख तथा ( अत्तहागुरु के ) आत्मार्थगुरुकः एटले पोतानो स्वार्थज जेने मोटो लागे जे एवो ते साधु (बहुं पावं के०) बहु पापम् घणा पापने (पकुवर के०) प्रकरोति एटले करे . अने (से के०) ते साधु, (उत्तोसर्ज के०) उस्तोषकः एटले जेवा तेवा पण आहारे ते कुनी तुष्टि थाय नहि. (च के०) वली ( निवाणं के०) मो६ प्रत्ये (नं गबर के०) न गबति एटले जातो नथी, ॥३॥
(दीपिका.) अस्य साधोर्दोषमाह। स साधुः एवं पूर्वोक्तनोजने बहु पापकर्म करोति। किंनूतः साधुः।अत्तहागुरु। आत्मनोर्थ एव जघन्यो गुरुः पापप्रधानो यस्य स आत्मार्थगुरुकः ।पुनः किंनूतः स साधुः। बुब्धः तुझः सन् । अयं परलोकदोष उक्तः। अथ इहलोकदोषमाह। पुनः उस्तोषश्च भवति येन केनचिदाहारेणास्य कुलस्य तुष्टिः . कर्तुं न शक्यते । अतएव हेतोः ससाधुः निर्वाणं तु मोदं न गछति। श्ह लोके च धृति न बजते । अनन्तसंसारिकत्वाद् वा मोदं न गवति ॥ ३ ॥ . (टीका.) अस्य दोषमाह । अत्तति सूत्रम् । आत्मार्थ एव जघन्यो गुरुः पापप्रधानो यस्य स आत्मार्थगुरुर्बुब्धः सन् दुजनोजने बहु प्रनूतं पापं करोति । मा. यया दारिखं कर्मेत्यर्थः । अयं परलोकदोषः । इहलोकदोषमाह । उस्तोषश्च जवति । येन केनचिदाहारेणास्य कुलसत्त्वस्य तुष्टिः कर्तुं न शक्यते । अत एव नि