________________
३० राय धनपतसिंघ बदाउरका जैनागमसंग्रद, नाग तेतालीस-(४३)-मा. तेंऽकं तेंजुरुकीफलम् । बित्वमिनुखएममिति च प्रतीते । शाल्मलिं वा वह्यादिफलिं वा। वाशब्दस्य व्यवहितः संबन्ध इति सूत्रार्थः ॥ ३ ॥
अप्पे सिनोअपजाए, बहुप्नियधम्मिए ॥
दितिअं पडिआइरके, न मे कप्पश् तारिसं॥७॥ (अवचूरिः) अत्रैव दोषमाह । अल्पं स्यानोजनजातम् । बहूतनधर्मकम् । एतत् ददतीम् ॥ ७ ॥
(अर्थ.) तथा (नोअणजाए के०) नोजनजातं एटले जे पदार्थमां खावायोग्य नाग जे जे ते (अप्पे के ) अस्पं एटले थोडो (सिआ के) स्यात् एटले होय, अने ( बहु जलिय धम्मिए के) बहूतनधर्मकं एटले नांखवा योग्य पुजल घणा । एवो धर्म ते खन्नाव जेनो एवा अर्थात् खाएं थोडं अने पर घj जेमां, एवा फलादिकने (दितिशं के०) ददतीं एटले आपनारी एवी श्राविकाने ( पडिआश्के के ) प्रत्याचदीत एटले परिहरे, वर्जे, ते एवीरीतें के, (न मे कप्पर तारिसं के०) मने तेवू असूक्तुं अन्नपान खपतुं नथी. ॥ ॥
(दीपिका.) एतहणे दोषमाह । बहुअहिअपुग्गलादिके नदिते सति अल्पं स्यात् जोजनजातं तथा एतत् बहूतनधर्मकं च । यतश्चैवं ततो ददती प्रति साधुवैदेत् न मम कल्पते तादृशमिति ॥४॥
(टीका.) अत्रैव दोषमाह । अप्पत्ति सूत्रम् । अल्पं स्यानोजनजातमत्रापि तु बहूतनधर्मकमेतत् । यतश्चैवमतो ददती प्रत्याचदीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ ४ ॥
तदेवुच्चावयं पाणं, अज्ज्वावारधोअणं ॥
संसेश्मं चाललोदगं, अढणाधोअं विवङाए ॥ ज्य ( अवचूरिः ) उक्तोऽशन विधिः संप्रति पानविधिमाह । तथैव यथाशनमुचावचम् । जच्चं वर्णाद्युपेतं बादापानादि अवचं वर्णादिहीनं प्रत्यारनालादिकम् । अथवा वारकधावनं गुडघटधावनम् । अथवा धान्यस्थालीदालनायपि । संस्वेदजं पिष्टोदकादि । एतदशनवउत्सर्गापवादान्यां गृह्णीयादिति शेषः । तन्दुलोदमधुनाधौतमपरिणतं विवर्जयेत् ॥ ५ ॥
(अर्थ.) अहिंसुधी अन्न लेवानो विधि कह्यो, हवे पाणी लेवानो विधि कहे ऐ तहेव त्ति (तहेव के०) तथैव एटले जेम अन्न लेवानो विधि कह्यो, तेमज (उच्चाः,