________________
दशवैकालिके पञ्चमाध्ययनम् । .
२५३ तं नवे नत्तपाणं तु, संजयाण अकप्पिअं॥
दितिअं पडिआइके, न मे कप्पश् तारिसं॥६०॥ . (श्रवचूरिः) तं पूर्ववत् ॥ ६ ॥
(अर्थ.) तेवू असूफतुं अन्नपान साधुऊने कल्पे नहीं. माटे तेवा अन्नपानने थापनारी श्राविकाने “साधु मने ए आहार पाणी कल्पे नहि" एवी रीतें कहे॥६॥ (दीपिका.) ददती च किं वदे दित्याह । पूर्ववत् ॥ ६ ॥
(टीका.) तं नवेत्ति सूत्रम् । तनवेभक्तपानं तु संयतानामकल्पिकं यतश्चैवमतो ददती प्रत्याचदीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ ६ ॥
असणं पाणगं वा वि, खाश्मं साइमं तदा ॥
तेनम्मि दुळ निस्कित्तं, तं च संघहिआ दए॥६॥ (श्रवचूरिः) तेजसि जवेन्निक्षिप्तं दुग्धादि तन्मम निदां ददत्या मानूत्तापातिशय इत्यग्निं संघट्याशनादि दद्यात्॥ ६१ ॥
(श्रर्थ.) असणमिति । (पूर्वार्धनो अर्थ पूर्ववत् जाणवो.) तथा अशनादि चतुविध अन्नपान ( तेजंमि के ) तेजसि एटले तेजस्कायने विपे ( निरिकत्तं के०) निदितं एटले मूक्युं एवं (हुआ के ) नवेत् एटले होय, (च के०) अने (तं के०) ते अग्निने (संघहिया के०) संघट्य एटले संघहीने (दए के०) दद्यात् एटले आपे. ॥ ६१॥
(दीपिका.) पुनः कीदृशं न गृह्णीयात्तदाह । अशनं पानकं खाद्यं स्वाद्यं यदि ते. जसि अग्नी निक्षिप्तं नवेत् तं संघट्य निदां दद्यात् तदा साधुन गृह्णीयात् । कुतः दात्री संघहनं कुर्यात्तत्रोच्यते अहं यावनिदां ददामि तावता मानूत्तापातिशयेन उह. तिष्यत इति ॥ ६१॥
(टीका) तथा असणंति सूत्रम् । अशनं पानकं वापि खाद्यं खाद्य तथा तेजसि नवेन्निहितं तेजसीत्यग्नौ तेजस्काय इत्यर्थः । तञ्च संघट्य यावनितां ददामि तावत्तापातिशयेन मानूधर्तिष्यत इत्याघट्य दद्यादिति सूत्रार्थः ॥ ६१ ॥
तं नवे नत्तपाणं तु, संजयाण अकप्पिअं॥ दितिअं पमिआइके, न मे कप्प३ तारिसं ॥ ६॥