________________
शए राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. . (अर्थ.) तथा उदेसिअंति। (उदेसि के०) प्रौदे शिकं एटले साधुने आपवाना उद्देशथी तैयार करेलुं, अथवा ( कीअगडं) क्रीतकृतं एटले वेचातुं याणेलु, किंवा (पूश्कम्मं के०) पूतिकर्म एटले सूकता आहारमा आधाकर्मीनो नाग नेट्यो होय एवं, तथा (आहडं के) आहृतं एटले ग्रामादिकथी लावे, तेमज(अप्लोयर के) अध्यवपूरकं एटले साधु आव्या जाणी मूल आहार माहे उमेरेलु एवं, अथवा (पामिचं के) प्रामित्यं एटले उडीनुं आणी आपेलु, ( च के) वली (मीसजायं के ) मिश्रजातं एटले गृहने अने साधुने अर्थे नेलु नीपजाव्युं, ते मिश्रजात एवं अन्नपान होय तो ते प्रत्ये ( वजाए के ) वर्जयेत् एटले वर्जे. ॥२५॥
(दीपिका.) पुनः कीदृशं न गृह्णीयात् इत्याह।जद्दिश्य साधुनिमित्तं कृतमौदेशिकं १ क्रीतकृतं अव्यत्नावक्रयकीतनेदं पूतिकर्म च संजाव्यमानाधाकर्मावयवैः संमिश्रम् ३ अन्याहृतं साधुनिमित्तं ग्रामादेरानीयमानं ४ तथा अध्यवपूरकं स्वार्थमूलाजहणे साधुन्निमित्तं प्रदेपरूपं ५ प्रामित्त्यं साधुनिमित्तमुविद्य दानलकणं ६ मिश्रजातं च आदित एव गृहस्थसंयतयोनिमित्तं मिश्रमुपसंस्कृतम् । एतादृशं सर्वमशनादि साधुर्वर्जयेत् परं न गृह्णीयात् ॥ ५५ ॥ __ (टीका.) किंच । उदेसिअंति सूत्रम् । जद्दिश्य कृतमौदेशिकमुद्दिष्टकृतकर्मादिनेदम्। क्रीतकृतं अव्यत्नावक्रयक्रीतनेदम् । पूतिकर्म संजाव्यमानाधाकर्मावयवसंमिश्रलक्षणम् । आहृतं स्वग्रामाहृतादि । तथाध्यवपूरकं स्वार्थमूलाअहणप्रदेपरूपम् । प्रामित्यं साध्वर्थमुविद्य दानलदाणम् ॥ मिश्रजातं चादित एव गृहिसंयतमिश्रोपस्कृतरूपं वजयेदिति सूत्रार्थः ॥ ५५॥
जग्गम से अ पुचिका, कस्सहा केण वा कडं।
सुच्चा निस्संकिअं सुई, पडिगादिक संजए ॥५६॥ (अवचूरिः) संशयव्यपोहोपायमाह । जन्मं तत्प्रसूतिरूपं से तस्य शङ्कितस्याशनादेः पृबेत् कस्यार्थमेतत् केन वा कृतमिति श्रुत्वा तम्चो न नवदर्थं किंत्वन्यार्थमेवं निःशंकितं प्रतिगृह्णीयात् ॥ ५६ ॥ .. (अर्थ.) हवे संशय टालवाने अर्थे कहे . (य के ) वली पूर्वोक्त साधुने आहार वोहोरतां शंका उपजे तो (संजए के०) संयतः एटले संयमी साधु (से अके) तस्य च एटले ते अन्नपाननी वली ( जग्गमं के०) उजम एटले उत्पत्तिप्रत्ये (पुछिजा के० ) पृछेत्, एटले पूजे. केवी रीतें पूजे ते कहे .(कस्सहा के०) कस्यार्थम् एटले