________________
शव राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा.
से गामे वा नगरे वा, गोअरग्गग मुणी॥ चरे मंदमणुविग्गो, अबस्कित्तेण चेअसा ॥२॥
(अवचूरिः) यत्र यथा गवेषयेत्तदाह । स इत्यसंत्रान्तोऽमूर्छितो ग्रामे वा नगरे वा । उपलदणत्वात्कर्बटादौ वा । गोचराग्रगतो मुनिः। गौरिव चरणं गोचर उत्तमाधममध्यमकुलेष्वरक्तद्विष्टस्याटनम् । अग्रः प्रधानः अंच्याहृताधाकर्मादित्यागेन तातस्तही गत् मन्दं । अलानानिष्टलानादावनुदिन्नः प्रशान्तः परीषहादिन्योऽविन्यत् । अव्यादितेन चेतसा ॥२॥
. (अर्थ.) हवे आहारनी गवेषणा केवीरीते अने क्या करवी ते कदे . से गामे इति. (मुणी के०) मुनिः एटले पूर्वोक्त नावसाधु (गामे वा के० ) ग्रामे वा एटले न्हाना गाममां अथवा ( नगरे वा के० ) मोटा नगरमां उपलदणथी खेट, कर्वट, घोणमुखादिकने विषे ( गोयरग्गगर्ड के०) गोचरायगतः, गौरिव चरणं गोचरः एटले गायनी पेठे उत्तम, मध्यम, अधमकुलनो विचार न करता तथा सरस आहार ज. पर प्रीति अने नीरस आहार उपर अप्रीति न करतां जे आहारार्थ गमन करतुं तेने गोचर कहिये. ते वली गायनी चर्याथी साधुनी चर्यामां आधाकर्मा दिकना त्यागनो विचार वधारे , माटे ए गोचर जे जे ते अग्र एटले प्रधान ने. अर्थात् श्रेष्ठ गोचरीए गत एटले गएलो एवो (मुणी के) मुनिः एटले पूर्वोक्त नावसाधु (अणुविग्गो के० ) अनुछिन्नः एटले प्रशांत बतो ( अवस्कित्तेण के ) अव्यादिप्तेन एटले शब्दादि विषय उपर नहीं गएला एवा ( चेअसा के०) चेतसा एटले मने करी युक्त उतो ( मंदं के ) हलवे हलवे उपयोग दश्ने (चरे के) चरेत् एटले गमन करे. ॥२॥
.. (दीपिका.) यत्र यथा गवेषयेत्तथाह । सः असंत्रान्तोऽमूर्बितो मुनिः चरेत् गजेत् । परं मन्दं शनैः न चुतम् । कुत्र चरेत् । ग्रामे वा नगरे वा । उपलदाणत्वात् कर्बटादौ वा। किंचूतो मुनिः। गोचराग्रगतः । गौरिव चरणं गोचर उत्तममध्यमाधमकुलेषु रागोषौ त्यक्त्वा निदाटनम् । अग्रः प्रधान आधाकर्मादिदोषरहितस्तजतस्तही । किंनूतो मुनिः। अनुछिन्नः न उद्विग्नः प्रशान्तः परीषहादियो न जयं
कुर्वन्नित्यर्थः । केन । चेतसा चित्तेन । किंजूतेन चेतसा । अव्यादिप्तेनाहारस्यैष_णायामुपयुक्तेनोपयोगवतेत्यर्थः॥२॥ .. ... ... ..
.