________________
२४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा.
(अवचूरिः ) सर्वजूतेषु आत्मनूतः सर्वचूतात्मजूतो य यात्मवत्सर्वनूतानि पश्यति सम्यक् वीतरागोक्तेन विधिना पृथ्व्यादीनि जूतानि पश्यतः, पिहिताश्रवस्य, दान्तस्येन्डियनोइन्डियदमनेन पापं कर्म न वध्यते । पापकर्मवन्धो न नवतीत्यर्थः ॥ ए॥
(अर्थ.) हवे उपदेश कहे .. ( सबनूयप्पनूअस्स के०) सर्वचूतात्मजूतस्य, स. वनूत ते सर्व प्राणीने आत्मजूत एटले पोताना आत्मानी परे समजनारा एवा तथा (.सम्म नूयाई पासर्ड के) सम्यक् जूतानि पश्यतः, नूतानि एटले सर्व जीवोने सम्यक् एटले वीतरागे कह्या प्रमाणे रूडीरीतें पश्यतः एटले जोनारा एवा (पिहियासंवस्स के०) पिहिताश्रवस्य एटले प्राणातिपातादिक आश्रवहार जेणे रोक्यां ,एवा अने (दंतस्स के०) दांतस्य एटले जेणे इंडियदमन कलु बे, एवा साधुने (पावं कम्मं के ) पापं कर्म एटलें ज्ञानावरणीयादि पापकर्म ( न वंधर के) न बध्नाति बंधातुं नयी ॥ ए॥ - (दीपिका.) किंच एवंविधस्य साधोः पापं कर्म न बध्यते। तस्य साधोः पापकर्मवन्धो न नवतीत्यर्थः । किं साधोः । सर्वभूतेषु आत्मनूतो य आत्मवत्सर्वभूतानि पश्यति । तस्य किं कुर्वतः साधोः। सम्यग्वीतरागकथितेन विधिना नूतानि पृथ्व्यादीनि पश्यतः। पुनः किं साधोः। पिहितो निरुद्धः स्थगित आश्रवः प्राणातिपातादिरूपो येन स तस्य । पुनः किंचूतस्य साधोः । दान्तस्य दमितेन्डियनोन्जियव्यापारस्य । एवं सति किं नवति । सर्वजूतदयावतः पापकर्मबन्धो न भवति ॥५॥
(टीका.) किंच सबनूय इत्यादि । सर्वजूतेष्वात्मनूतः सर्वात्मनूतो । य अत्मवत् सर्वनूतानि पश्यतीत्यर्थः । तस्यैवं सम्यग्वीतरागोक्तेन विधिना नूतानि पृथिव्यादीनि पश्यतः सतः । पिहिताश्रवस्य स्थगितप्राणातिपाद्याश्रवस्य दान्तस्येन्डियनोइन्द्रियदमेन पापं कर्म न बनाति, तस्य पापकर्म बन्धो न भवतीत्यर्थः॥५॥
पढमं नाणं तदया, एवं चिह सवसंजए॥
अन्नाणी किं काही, किंवा नाही अपावगं ॥१०॥ - (अवचूरिः) एवं सति दयायामेव यतितव्यं अलं ज्ञानाच्यासेनापीति मा नूदव्युत्पन्न विनेयमतिविन्रम इति तदपोहायाह । प्रथममादौ झानं ततो दया . एवमनेन प्रकारेण ज्ञानपूर्वक क्रियाप्रतिपत्तिरूपेण तिष्ठत्यास्ते सर्वसंयतः । अशानी किं करिष्यति । सर्वत्रान्धतुल्यत्वात् प्रवृत्तिनिमित्तानावात् वा किं वा झास्यात