________________
२० राय धनपतसिंघ बदाउरका जैनागमसंग्रह भाग तेतालीसमा. ख्य इति । अन्यस्त्वनादिष्टो दशकालिकाख्यः । श्रादिष्टस्तु तदध्ययन विशेषो कुमपुष्पिकादिरिति व्याचष्टे । नचैतदतिचारु तस्य दशकालिकानिधात एवादेशसिझेः। जावैकक एको जावः । स चानादिष्टो नाव इति । आदिष्टस्त्वौदायिका दिरिति । सप्तैतेऽनन्तरोक्ता एकका नवन्ति।हच किल यस्माद्दशपर्याया अध्ययन विशेषाःसंग्रहैककेन संग्रहीतास्तस्मात्तेनाधिकारः। अन्ये तु व्याचदते । यतः किल श्रुतज्ञानं दायोपशमिके नावे वर्तते, तस्मानावैककेनाधिकार इति गाथार्थः । इदानींठ्यादीन् विहाय दशशब्दस्यैव निदेपं प्रतिपादयन्नाह ॥ णामं उवणा दविए, खित्ते काले तहेव नावे अ॥ एसो खलु निरकेवो, दसगस्स उ बविहो हो॥ए॥व्याख्या॥आह। किमिति ट्यादीन् विहाय दशशब्द जपत्यस्तः । उच्यते । एतत्प्रतिपादनादेव ठ्यादीनां गम्यमानत्वात् । तत्र नामस्थापने सुगमे । अव्यदशकं दश अव्याणि सचित्ता चित्तमिश्राणि मनुष्यरूपककटकादिविनूषितानीति । क्षेत्रदशकं दश क्षेत्रप्रदेशाः। कालदशकं दश काला वर्तनादिरूपत्वात्कालस्य दशावस्थाविशेषा इत्यर्थः । वयति च वाला किला मंदेत्यादिना । नावदशकं दश नावाः। ते च सांनिपातिकनावे स्वरूपतो नावनीयाः। अथ चैत एव विवदया दशाध्ययनविशेषा इति । एष एवंनूतः खलु निदेपो न्यासो दशशब्दस्य बहुवचनत्वादशानां षडिधो नवति । तत्र खलुशब्दोऽवधारणार्थः । एषं एव प्रक्रान्तोपयोगीति। तुशब्दो विशेषणार्थः । किं विशिनष्टि । नायं दशशब्दमात्रस्य किंतु तछाच्यस्यार्थस्यापीति गाथार्थः । सांप्रतं प्रस्तुतोपयोगित्वात्कालस्य कालदशकछारे विशेषार्थप्रतिपिपादयिषयेदमाह ॥ “ बाला किमा मंदा, वला य पन्ना य हायणि पवंचा ॥ पलारमम्मुही सा-यणी य दसमा उ कालदसा॥१॥व्याख्या ॥ बाला क्रीडा च मन्दा च बला च प्रज्ञा च हायिनी ईषत्प्रपञ्चा प्राग्नारा मृन्मुखी शायिनी । तथाहि एता दश दशा जन्त्ववस्था विशेषलक्षणा नवन्ति । आसां च स्वरूपमिदमुक्तं पूर्वमुनिभिः ॥ “जाय मित्तस्स जंतुस्स जा सा पढमिया दसा॥ण तब सुहपुरकाई, बहु जाणंति बालया ॥१॥ बिश्यं च दसं पत्तो, णाणाकिमाहिं किरई ॥ न तब कामनोगेहिं, तिव्वा उप्पङाई मई ॥५॥ तश्यं च दसं पत्तो, पंचकामगुणे नरो ॥ समबी लुंजिलं नोए, जश् से अलि घरे धुवा ॥३॥ चन्बी उ बला नाम, जं नरो दसमस्सि ॥ समबो बलं दरिसिजं, जश् होइ निरुवद्दवो ॥४॥ पंचमी तु दसं पत्तो, आणुपुबीच जो नरो ॥ इनिय विचिंतेश्, कुटुंबं वानिकंखई ॥५॥ बही उ हायणी नाम, जं नरो दसमस्सि ॥ विरार य कामेसु, इंदिएसु य हायई ॥६॥ सत्तमि च दसं पत्तो, आणुपुबी जो नरो ॥ निछहर य चिक्कणं खेलं खासई य - १ 'रई' ति पाठान्तरम् । २ 'बहु' इति पाठान्तरम् ।