________________
टिप्पणीसमलडूतदीपिति-पसतायटीकास्यविभूषितः।२७
दीधितिः। सामानाधिकरण्यामाहनेपि हेतुमान् साध्यवानिति हेतुपरवाय. छेदेन हेतुमद्विशेष्वकसाध्यवस्त्रबुद्धेरुद्देश्याया असिद्धः(१)। म. तिबन्धः व्याप्तिः॥ ...
. दीधितिटिप्पणी । हेतुमान् हेतुव्यापकसाध्यवामिति हेतुमविशेष्यकव्याप्तिप्रहस्य क. दाचित्सम्भवात् हेतुमत्वावच्छेदेनेत्युक्तम् । व्याप्तिरिति । तदसिविश्वरमध्यसमाने यथोकसाध्यसत्त्वात् सत्त्वे हेतौ तत्सामानाधिकरण्याभावात् अन्त्यशब्दस्याप्यतयावेन घटादौ व्यभिचारादिति ।।
कल्पलता। पराभिमतं क्षतिकतायां प्रमाखमाह । पत् सदि. ति । च्यातिपक्षधर्मताज्ञानमात्रमनुमितिजनक, तदु. पदर्शको चोदाहरणोपनयाचेवेति यवयव एवं प्र. योगो बौद्धाभिमतः। विवादास्पदत्वमिह पक्षताव. कछेदकम् । शब्दादिरिति स्वधिकस्फुटार्थम् । यहा शब्दादित्वेनैव पक्षता, विवादास्पदत्वमन्त्यशब्दे सिद्धसाधनवारणाय, शब्दादिरिति चालीकस्य पक्ष. तानिरासाय, अन्यथा तत्र सरवस्य हेतोरसिद्धौ भा. गासिद्धिः स्यात् । आदिप्रामाणिकत्वं (२) पचताय. उछेदकम् सत्वं पार्थक्रिया(३)कारित्वं हेतुरिति तयो. भैदा, अन्यथा तयोरेक्ये व्यासिग्राहकमानादेव साध्या सिबावनुमानवैयध्ये स्थात । यदा सस्वेनैव पक्षता हेतुताप,अनुमितिस्तु प्रकारभेदं लिङ्गोपधानादि(४)क.
(1) अप्रसिद: कलिमु० पु० पा०। . (१) सविषयकपीविषवस्वमेव शम्दादित्यम् । तब सदसतोरकज्ञानाविषयतया प्रामाणिकत्वमेवेति भावः। : (१)च्छेदकम् , स्वाक्रीया-पुण० पु. पा०। ..
(1) मारभेदम्, अनुमितिकारणशानस्याडमिनितो भिनप्रकारकत्वं, अनुमितेश लिङ्गनेपधानम् , तदवच्छिन्नविशेष्यताकत्वमादायानुमितिरुपपादनीयेत्यर्थः ।