SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ कल्पलता। प्रत्यक्षमित्वमेव ध्रुवत्वम् , तथा च योधुयाणि परित्यज्य अधुवाणि च सेवते(१)। भुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ।।' इति सर्वप्रकारका(२)ऽनुपपत्तिरित्यर्थः ॥ - अथवा व्यतिरेकेण प्रयोगः । विवादाध्यासितं बीजं सहकारिवैकल्यप्रयुक्ताङकुरादिकार्यवैकल्यं, तदु. त्पत्तिनिश्चयविषयीभूतबाजजातीयत्वात् , यत् पुनः सह दीधितिः। विवादाध्यासितमिति स्वरूपकथनम्, स्थैर्यपक्षे फलोपहितस्यापि माक्कार्यवैफल्यात् । अङ्करादीत्यादिपदेन सामान्यव्याप्तिः सूचिता । एवं च हेतावपि बीजादीति बोध्यम् । विशेष व्याप्त्यादरे तु आदिपदमनुपादेयम् , हेतौ च तदुत्पत्तिरकुरनिरूपिता वक्तव्या । वैकल्पिकं च भूतान्तचीजपदयोरुपादानम् ।(३) तदुत्पचीति । यद्यपि परेषां सहकारिविरहितं दीधितिटिप्पणी। सामान्य हेतौ वैयर्थ्यमाशङ्कयाह । सामान्येति । सामान्यमुखी. त्यर्थः । वैय्यादेतद्वयमाह । वैकल्पिक चेति । ननु भूतान्त. हेतुः कुशूलस्थे न सम्भवति, एकहेतुश्चत् व्यभिचारी. स्यांशकते । यद्यपीति । तथा चायमर्ष (४), तदुत्पत्तिनि - . )णि निषेवते- पुण० पु० पा० । (२) सर्वप्रकारा-पुण पु० पा० । (३) रुपादानम् । कार्यवैकल्यं कार्योपधायकत्वाभावः । क्षणिकत्वपो कारममावस्यैव कार्यकालावृतित्वेन यावन्सत्त्वमेव का भाववत्त्वात् , शिलादौ सहकारिभाकल्पेपि कार्यवैकल्यात् स्वरूपयोग्यत्वविरहप्रयुकमेतदिति भावः-पुण० पु० पा०॥ . (") तथा चायसमर्थः-इत्यादर्शपुस्तके २ पु० च पाठः।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy