SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ टिप्पणीसमलङ्कतदीधिति-कल्पलतास्पटीकास्यविभूषितः । १०५ कल्पलता। तथाहीति । अकुरत्वावच्छिन्ने कार्य बीजस्थाव. च्छिन्नमेव कारणम् , शाल्यारत्वावच्छिन्न (तु) शा. लिपीजत्वमित्यर्थः॥ बीजस्य विशेषः कथमबीजे भविष्यतीति चेत, तर्हि शालेविशेषः कथमशालौ स्यादित्यशाले(१)रकुरानुत्पत्तिप्रसङ्गः। दीधितिः । बीजत्वेनाजनकत्वेपि बीजमात्रवृत्तिना कुर्व(२)दूपत्वेन जनकत्वादापादकासिद्धिमाशते । बीजस्येति । बीजस्य वि. शेषः बीजै(३)कदेशत्तिजाति:(४)। शाल्येकदेशः शालि. स्वव्यभिचारवबीजैकदेशवत्तेरपि जाते (५)जन्वव्यभिचारिस्व(६)सम्भवामाहुरकुर्वदूपत्वस्य बीजमात्रवृत्तित्वमित्याशयेना. ह। तहीति । अशाले शालिभिनवीजात् ॥ दीधितिटिप्पणी। एवं बीजे तथास्वेपि कथं शाली तथा स्यादिति यथाश्रुतदोषाद न्यथा व्यायामाह । शाल्येकदेशेति ।। कल्पलता। अशाले. यवादितः॥ (१) अशाली भविष्यतीत्यशाले-पाठः । अशालौ स्यादिति शाल-कलि० मु० पु० पा० । भशाली भवेदित्यशाले-पा०२ पु०। (२) वृमिनाकुरकुर्व-पुण. पु० पा० । (1) बीजस्यै-पुण० पु० पा०। (५) वृत्ति:-पा० २ पु० । (५) पनेरपि बी--पुण. पु०पा०। (१) म्यभिचार-पुण. पु० पा०।
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy